SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Sh Kailassagarsun Gyanmandir चं-की || पडिपणादासोदाणिताणामित्तंपडिकुविदोत्तिसअलौज्जेवकुशीलवजणोपज्जाउलो, सूब भयमामिनीय वितानाटयित्ता सहर्ष|| ।। मारिषअलमत्रर्याकुलनया अयमहमिदानींददामिपालयनसत्यंब्राह्मणायमतिश्रुनं हरिशंद्रइवायेदपत्रदारात्मविक्रयान् ६ नेपथ्ये-एदुरपिअवअस्सो,सूलनेपथ्याभिमुखमवलोक्य अयेकथमसोदेवोहरिश्चंदा महोत्पानसूचितानामापदांकुशलपरिणामा यपारधविविधाविधिविस्तरेणपुरोधसानिमृतोपदिष्टनियमोजागरावसानदुर्मनाःपियवयस्यबौधायनोपदिश्यमानवमीशदानमभिम स्थितएव यएषः निद्राविधेयारुणमंथराक्षापजागरक्षाममुखांबुजश्री सद्योवियोगव्याथिनोदिनांतेश्वष्टासयूथादुषसीवनाग: ७ नदेहितत्रैवगच्छावइतिनिक्रांतो प्रस्तावना ननम्पविशनिजागरखेदंनाटयनाजाविदूषकश्च विदूषकः-भोवअस्सपजाअरमंथरोहिंलोमणहिंदरुम्गिण्णमहोविमकुम्पोउम्मेसणिमेसाईकरेंनोविमर्गअणवेरवंतोअंधमूसऑविभइदोनदोपरिभमास, राजा-वयस्यनिद्राहिनाममाणिनांप्रथमामिदंशरीरधारणानिमित्तं कुतः चित्मसादयानिलाघवमादधानिमत्यंगमुज्वलपतिप्रतिभा विशेषं दोषानुदस्यतिकरोनिच्यानुसाम्यमानंदमर्पयतियोगविशेषगम्यं तन्ममापीदानीपश्यनिद्रालसंभंगमुपैतिगात्रंखेदाति भारस्तिमितंमनश्चमुहर्मुहुर्वकमुपैतिथंभांबालानपालोकसहानदृष्टिः ९वित्यिसविस्पयंकरपुनरद्यनिशामजागरमादिशतो-|| भगवतःकुलपनेराभिमायः संहत्तः अथवानविचारमहनियरुशासनानि विदूर मोवअस्सअहउणचिंतनोवासकसज्जाएदेवीए| प्रतिज्ञानासइदानीनन्निामपरिकापनइनिसकलाएक्कुशीलबजनःपर्याकुल १ एत्वेतामयवयस्य:, भोदयस्यप्रजागरमंथरैलोचनः दरोगार्णमुखइबकूर्मउन्मेषनिमेषानकुर्वन्नपिमार्गमनवेक्षन्धमूषकइतस्ततः परित्रमास, ३ मोवयस्पअहंघुनाथतयनवासकसजायादेव्याः For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy