SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Slui Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चंकी अहंदेउवनइस्सं,राजाब्रीडांनाटयनि शेरोहिताश्वस्थशारीरासटमारुष्यार्पयंनीहसंसमालोक्यसविस्मयमात्मगतंकनका || वत्तिलच्छणसणाहोविअपाणीइमस्सवाचारस्सउवणीदो, अपमृत्यशनैःप्रत्यंगमालोक्पसमत्यभिज्ञानं धज्जउनो ससंत्रमहा अजउनपरिताहिपरित्नाहि, इत्यात्मानंपातयनि राजा अपमृत्यदेविनमांपाकदास्यपि स्यएमहास तत्समाश्वासहिर शेव्या समाश्वस्य हरि किण्णेदं, राजा कर्मणांविपाकः तदलंपरिदेविनेः उपनीयतामेन शेरे सवैलव्यमर्पयाति आकाशात्पुष्पष्टिः उमौसविस्मयमालोकयनः राजा कथमाकाशात्पुष्पहाटः नेपथ्ये अहोदानमहो शीलमहोधैर्यमहोक्षमा अहोसत्यमहोज्ञानहरिश्चंद्रस्यधीमनः१- शैव्या श्रुत्वासलापं अंणोकोदाणिएसोअज्जन उत्तमगुणसलाहापहिअअंमेसमास्सासेदि अहवाअलंगुणकधाएअज्जउनोजदिणामइमअवत्यंतरंअणुमोदिनि सब धाअआरणो धम्पोअरण्णरुदिदंसबंअंधारणच्चिदंसबंविण्णाणं, तनापविशतिधर्मः महापनिबनेमहाराजहरिश्चंद्रकथा महमकारणोनाम तथाह पश्य अन्येषायेदुर्लभाः पार्थिवानांसत्येनैसर्जित कर्मणिश्च नानेवाहंबह्मलोक्यस्यपूनाना प्राघोदातशाश्वतानद्यलोकान् १९ नदलंविषादेन वत्सरोहिताश्वसमाचासहि२ राजा दृष्लासहर्षे कथं भगवान अहंनेउपनयिष्यामि, १ कथंचक्रवर्तिलक्षणसनायोप्यर्यपाणिरस्यव्यापारस्योपनीनः, २ कथंआर्यपुत्रः हाआर्यपुत्रपरिभायखूपरिभायख, | ३किमेनन्, ४ अन्यः कइदानीमेषआर्यपुत्रस्यगुणश्लाघयाहृदयमेसमाश्वासयनि अथवाअलंगणकथयाआर्यपुत्रोयादनामेनदयस्थांनरमनुभवति इतिसर्वथाअकारणोधर्मोरण्यरुदितंसर्वअंधकारनर्तिसविज्ञानम्, For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy