SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir त्य भवत्वेवंतावत् इत्यन्यतोगत्वा मरणानिनियांनिइत्यादिपठति उच्चैः स्वकर्मवेचित्र्यविपाकविक्रमविरुदमार्गा:परलो कभूमयः विहायजायामवशस्यभूरियविहस्यतेसाकिलपारलौकिकै १७ शेळ्या आकर्ण्यससंमत्रमं पाशमत्सृज्य 'हसीन हस्सीमरणमहसवासत्ताहअआएपराधीणजीविदाएदासनणपिमएविसमरिदं अण्णस्सिपिजम्मनरेइमादोदासभावादो। णविमुक्कामविस्सं, ऊर्ध्वमवलोक्य दीर्घनिःश्वस्य अवंदेवमरिदुंपिणलपमदि भअवदोसआसादो नाहदाहीमदभाइणी, इत्यात्मानंपातयिला सहसोत्थाय अश्रूणिममृज्य किनिअंदाणिअप्पदीआरदालुणेदसाविसंवादेपरिदेवीरवंना कालोचिदकिदअदासिनणसमुचिदाएसस्सूसाएदिअवरंआराधनीच्चदोचनासणिअमेहिंअत्ताणअंपरिसोसइस्संजा धाणइमसिंमगुस्सलोएषुणोविसंभाविसमंदभाइणी, इतिचिनारचयनि राजा दृश्वासकरुणं अयेआरब्धमनयाकालो चितानं साधुदेविसाधु नास्यामप्यवस्थायामानिकांनमाभिजात्यंनदहमिदानींमुपसृत्यातुराज्ञांप्रमाणीकरोमिनथाकृत्वा सवैक्तव्यसवैलक्ष्यंचं देवीनिअक्तिमुखमाणोनि महाभागेअरुत्वामत्परिज्ञानमदत्वामृतकंबलं प्रवर्तनीयाः केना। पिनश्मशानोचिताः क्रियाः १७ तदुपनीयतामृतकंबलः इनिसबाष्पसंभंकरपसारयात शैव्या भयनाटयंती महदूरदोचिट हाधिक्मरणमहोत्स्वासक्तहृदययापराधीनजीविनयादासत्वमपिमयाविस्मृत अन्यस्मिन्नपिजन्मांतरेस्माहासभावान्नविमुकाभविष्यामि, भग | वन्देवमर्नुमापिनलषयनेभवतः सेकाशात् नहुनासिममंदभाग्या, ३कियदिदानीमपनीकारदारुणेशाविसंवादेपरिदेविनय नत्कालोचिनकत्वादा।। सीत्वसमुचिनयाशुश्रूषयाहिजवरमाराधयंतीवतोपवासानियमेरात्मानंशोपयिष्ये यथानेतस्मिनानुष्यलोके पुनरपिसंभाविष्यामिमंदमाग्या', भद्रसरबदूरनस्तिष्ठ For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy