SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चं. कौ १६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | एवंयदादिशतिस्वामी नेपथ्ये कलकलः चांडालों समयं होमादिकेसमुत्थिदेनिशाकडेनासिघ्यं २पडाअल, इतिनिधांतों रा | जा सावष्टमं परिक्रम्प दृष्ट्वा अहो बीभत्स दर्शनाः कौणपनिकायाः तथाहि जरत्कूपाकारैर्नयनपरिवेषेस्तनुशिराकरालोच्चैर्घो |णाः कुटिलरदनाः क्रूरवदनाः अमी नाडीजंघाद्रुमकुहरनिम्मोदर भुवोघनस्नायुच्छन्नंस्थपुटघुटन बिकातिवपुः १६ सकौतुकम | वलोक्य अहोकी डाकलहकोशलंपिशाचानां तथाहि पिबत्येकोन्यस्माद्धनरुधिरमाच्छिद्य चषकंज्वलज्जिब्होवागलिनमपरो लेटिपिबतः ततस्त्यानान्कचिडविनिपतितांच्छोणितकणान्क्षणादुच्चेर्य वोरसयतिलसद्दीर्घरसनः १७ सकौतुकमवलोक्य स स्मितं अहोनुखलु भोः परिहासवदुर्विदग्धानांके लिरपिसांतरमालंबतेयातुधानानां तथाहि क्रम्यः संभोगोमृदुमधुरचेष्ट लितः कटाक्षाः क्वान्योन्यंप्रलयविततोल्काद्युतिभृतः कदंष्ट्रा संघट्टज्वलितदहनचुंबनविधिर्घनाश्लेषः क्वायंप्रतिरसदुरः पंजररवः १८ सूटणमवलोक्य धिगतिबीभत्समेतत् चिताग्नेराकृष्टंनलकशिखरमोनमसक्तस्फुरद्भिर्निर्वाप्यमबलपवनैः फूत्कृतशनैः शि रोनारंप्रेतः कवलयतित वशललत्करालास्यः पुष्यद्ददनकुहरस्तूहिरतिच १९ स्मृतिमभिनीय अलममीषांदर्शनकुतूहलितया तद्यावत्स्वाम्यादेशमनुतिष्ठन्परितः श्मशानमेवपर्यटामि परिक्रम्य दृष्टिमभिनीय अहोगभीरतानिशीथिन्याः तथाहि मुष्टिग्राह्यंतिमिरमभितो निन्हुने दिग्विभागंपादन्यासः स्खलतिविषमेनिष्फलादृष्टिपाताः धाराभिन्नांजनगिरिसहलुप्तव ंतर | त्वालुब्धाद्वैतः स्फुरतिपरितोनीलिमेवेकतानः २० भवत्तच्चैस्तावद्याहरामि ककोत्रभोः श्रूयतांममश्मशानाधिपतेः स्वाभि .१ हा मातृकेसमुत्थितोनिशोकरस्तस्माच्छीघ्रं २ पलायावः, For Private and Personal Use Only ४ १६.
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy