SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वणकटुटंकारपटवः तरुस्तंभेदेव्याः कृतरुधिरपंचांगुलितलेरटत्येतेयस्मिन्प्रकृतिबलिलोलाबलिभुजः ११ सप्रणाममंजलिंबध्वा भ भगवतिचिडिमेनेप्रेतविमानमियेलसोते मेनास्थिरौद्ररूपेप्रेनाशिनिभेरविनमस्ते १२ नेपथ्ये कलकलः राजा आकर्ण्य अहोना नादिगंतपातिनांखनीडपर्युत्सकानां दिवसावसानशंसिनां रावणंविहंगानां प्रतीचीहवा नकस्यचिन्नामनदुरतिक्रमादेवपरिपा टी तथाहि अयमसोगगणनांगणदीपकस्तरलकालभुजंगशिरवामणिः क्षणविडंबितवाडवविग्रहः पततिवारिनिधोविधुरोरविः १३ | समंतादवलोक्य सविस्मयं संध्यावत्यास्त्रशोणंतनुदहून चितांगार मंदार्कबिंबंतारानारास्थिकीर्णविशदनरकरंकायमाणोज्जलेंदु हृष्यन्नक्तंचरोघघनतिमिरमहाधृ तुकारंजातंलीलास्मशानंजगदखिल महोकालकापालिकस्य १४ चंडालों दृष्ट्वा क धं (कथं अस्तंगच्छदिसूलेवड गंगदेजधावझे, एसेनमसंघाडे चंडालकुलं व ओखरेदि, राजा सर्वतोवलोक्य सावष्टं भं अहो अतिगभीरभीषणाः संप्रतिवर्तते स्मशानशाखिनः तथाहि आस्कंधादुत्पन्नः ष्टथुकुहरगृहद्वारिकूजंत्युलूकाधुन्वंतःपक्षपालीः प्रबलकिलकिलामूर्ध्निगृधाः पतति शाखाग्रालंविशीर्यत्कुणपघनवसागंधमाघ्रायरोदकंदनः स्फारयनिस्फुरदनल शिखाः फेरवः फेल्कृतानि १५ एकः जनांतिकं अडेविविधवेनाडसंकुडेएसेदक्खिणमसाणेतासिघ्यं गच्छन, अन्यः एवं कलेस, उभौ प्रकाशं अंडेमहद्दडअस्सआण्णा एएदंमशाणं आहिंडतेन अहो र तंतु एअप्पमत्तेणचिठ्ठिदव्वं राजा सहर्ष १ अस्तं गच्छतिसूयेविध्यस्थानंगतोयथावध्यः एषतमः संहारखंडाल कुटुंब कोवतरति २ अरेविविधवेतालसंकुल एषदक्षिण स्मशान स्माच्छीयं गच्छा वः, ३ एवंकुर्वः, ४ अरेमहत्तरस्याज्ञयेतत् स्मशानमाहिंडमानेना होरावया अममन्तेनस्थातव्यम्, For Private and Personal Use Only
SR No.020140
Book TitleChandkaushiknatak
Original Sutra AuthorN/A
AuthorKrishnashastri Gurjar
PublisherKrishnashastri Gurjar
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy