SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये एणाङ्करकुरतिवेगवशात्समेत्य .. भीतो रयेन निरयात्कृतसौधसिंहात् ।। १६ ॥ यस्यामनय॑नृपमन्दिरदेहलीषु गारुन्मतैर्मृगगणा बहु वञ्चिताः प्राक । दृष्ट्वापि कोमलतृणानि न संस्टशन्ति स्त्रीमन्दहासधवलानि चरान्त तानि ।। १७ ॥ उदग्रहावलिमाश्रितानां यत्राङ्गनानां नयनोत्पलश्रीः । गङ्गां सखी स्वामवलोकितुं द्राक्स्वर्ग गता सूर्यसुतेव भाति ॥१८॥ यत्त्रासादपरंपराप्रतिफलद्देवाङ्गनास्वाङ्गना भेदं दृष्टिनिमेषकौशलवशाजानाति यूनां ततिः । यद्वैडूयशिरोगृहस्थसुदतीक्वेन्दुविम्यं विधो विम्बं चैव समीक्ष्य संशयमगात्स्वभीनुरभाजिरे ॥ १९ ॥ यत्सौधानवलोक्य निर्जरपतिार्निनिमेषोऽभव द्यस्या वीक्ष्य सरोजशोभिपरिखां गङ्गा विषादं गता । यत्रत्यानि जिनालयानि कलयन्मेरुः स्वकार्तस्वरं स्वीचक्रे च वलद्धिषं सुरपुरी यां वीक्ष्य शोकाकुला ॥२०॥ शास्ति स्म शस्तमहिमा महनीयवृत्ति स्तां भूपमोलिमणिरञ्जितपादपीठः । सत्यंधरक्षितिपतिभुवि यस्य कीर्तिः प्रत्यर्थिभिः सह दिगन्तमवाप शुभ्रा ॥ २१ ॥ यश्च किल संक्रन्दन इवानन्दितसुमनोगणः, अन्तक इव महिपीसमधिष्ठितः, वरुण इवाशान्तरक्षणः, पवन इव पद्मामोदरुचिरः, हर इव महासेनानुयातः, नारायण इव वराहवपुष्कलोदयोद्धृतधर For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy