SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो लम्यः । नेव मोदजलधेः परं पारं गतोऽपि, गुरूपदिष्टे सागारधर्मसागरे ममज्ज सज्जनहृदयचन्दनो नन्दनः । रानु विजनं देशं नीत्वा गुरुः सुतपुङ्गवं व्यवृणुत गिरा राजोदन्तं दुरन्तमिदंतया । विदितजनकोदन्तः सत्यंधरस्य सुतस्तदा सुलभजनुषा रोषेणासीज्जगन्ति दहन्निव ॥ १८ ॥ : एवं गुरुवचनेन स्वस्थ राजपुत्रत्वं काष्टाङ्गारस्य राजहन्तृत्वं च निश्चित्य, समेधमानक्रोधधनञ्जयस्येव संदीपितशरानेरपि तमेनमिन्धनं चिकीर्षुः, क्रोधान्धगन्धसिन्धुर इव गुरुणा दुर्निवारसरभससन्नाहः सात्यंधरिः, बन्धुरयुद्धारम्भसंरम्भान्न विरराम । गुरुरपि तदीयदुर्धर्षामर्षविस्तारितसमरसंरम्भमवलोक्य, न पुनरयमन्यथा विरमतीति निश्चयमणि हृदयपुटपेटके निधाय, वत्स वत्सरमेकं क्षमैव मां गुरुदक्षिणा विधेयेति, कथंकथमपि सात्यंधेरेरायोधनसन्नाहसंधानं निवारयामास । न कार्यः क्रोधोऽयं श्रुतजलधिमनकहृदय न चेयर्था शास्त्रे परिचयकलाचारविधुरा । निने पाणी दीपे लसति भुवि कूपे निपततां फलं किं तेन स्यादिति गुरुरथोऽशिक्षयदमुम् ।। १९ ॥ इत्यादिनीतिपदवीमाशास्य, तमाश्वस्य, विश्वातिशायिनं पन्थानमास्कन्दितुममन्दादरमेदुरे तस्मिन्गुरुवरे गतवति तपोवनम्, पश्चिमपयोधिवेलावनमिव भास्वति, जीवंधरस्तत्स्मरणसंधुक्षितगुरुविरहशोकाशुशुक्षणि तत्वज्ञानपयःपूरेण निर्वापयामास । तावत्तारुण्यलक्ष्मीनृपतनयतनुं प्राप वल्ली यथा वा पुष्पश्रीः पारिजातस्थितिमिव विबुधाशास्यवासन्तलक्ष्मीः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy