SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्बः । समुन्ज नृम्भे संभूतस्तदा दुन्दुभिनिस्वनः ।। धुन्वन्निव धरामदींचालयन्दलयन्नभः ॥ ७५ ।। ततो नटटाटोपघटितभुजास्फोटचटुलरवनिष्टुरेण मदवारणकण्टरवघण्टाघोषभैरवेण कण्ठीरवरवकुण्ठनपटुपोषितहयहेषितभीषणखरतरखुरपुटबटनकुहिमजनितकठोरध्वनिनिर्भरेण पदातिततिपादाहतिप्रोद्भूतभूरिभरवभीकरण सन्ततपरिस्पन्दन्मदमन्दवेगस्यन्दनचक्र चीत्कारमेदुरेण धानुष्ककरकलितधनुष्टंकारकर्कशेन प्रतिध्वानितकुलाचलकन्दरकुलेन कोलाहलेन भरितं तस्य बलं भूपतिभवनमुपररोष। दौवारिकस्य वचनादुपरोधकृत्य माकर्ण्य कर्णपरुषं पुरुषाधिराजः । रोषेण चूषितशुचा स हि धीरधीरः पञ्चाननासनतलादुदतिष्ठतायम् ॥ ७६ ।। तावत्प्रतिष्ठमानं प्राणकान्तमनुसृत्य कृतप्रयाणान्प्राणान्परिमार्गितुमिव भूमों निपतितां तां निर्भरगर्भभरतान्तामालोक्य पुनन्यवार्तष्ट नरवरिष्ठः । प्राबोधयञ्च पृथ्वीशः कथंचिल्लब्धचेतनाम् । देवी ज्ञानं हि दुःखाब्धितरणे तरणीयते ॥ ७७ ॥ शम्पानिभा संपदिदं शरीरं चलं प्रभुत्वं जलबुद्दाभम् । तारुण्यमारण्यसरित्सकाशं क्षयिष्णुनाशो हि न शोचनीयः।।८।। संयुक्तयोर्वियोगो हि संध्याचन्द्रमसोरिव । रक्तयोरपि दंपत्योर्भविता नियतेर्वशात् ॥ ७९ ॥ वन्धुत्वं शत्रुभूयं च कल्पनाशिल्पिनिर्मितम् । अनादौ मति संसारे तवयं कस्य केन न ॥ ८ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy