SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधाचम्पुकाव्ये इत्थं कृतावहित्थात्काष्ठाङ्गारवचनबन्धात्सत्कुलप्रसूता इव वननीयात्, यमिजना इव प्राणिगणपरिपीडनात्, हरिणशाबका इव दावानलज्वालात, राजहंसा इव बनाघनघनगर्जितात्, दरिद्रा इव दुर्भिक्षयोगात्, सभास्तारास्तत्र तत्रसुः । तत्र राजनयराजितचितो धर्मदत्तसचिवस्तभूचिवान् । स्वामिभक्तिपरिवर्धितवाणीमात्मजीवितविनाशरूपाणीम् ।। ६९ ॥ प्राणा नृपालाः सकलप्रजानां यतेषु सत्स्वेव च जीवनानि । भूपेषु या दोहविधानचिन्ता सर्वप्रजास्वेव कृता भवित्री ॥ ७० ॥ समस्तपातकानां हि सामानाधिकरण्यभूः । राजद्रुगेव भविता सर्वद्रोहित्वसंभवात् ।। ७१ ।। राज्ञो विरोधो वंशस्य विनाशाय भविष्यति । ध्वान्तं राजविरोधेन सर्वत्र हि निरस्यते ॥ ७२ ॥ हर्षाय लोकस्य धराधिनाथः क्लिश्नाति नित्यं परिपालनेन । छायाश्रितानां परिपालनाय तरुर्यथानोति रविप्रतापम् ॥ ७३ ॥ इति नीतिविदां वरिष्ठस्य सचिवप्रेष्ठस्य वचनं पित्तोपहत इव मधुरतरक्षीरं राजद्रोहगुरुद्रोहादिषु बद्धान्तरङ्गः काष्ठागारः स्वहितं मनमि न चकार, चकार च विकारजनितविद्वेषम् ।। स्यालस्तदीयो मथनाभिधानो वाणी कृतनस्य हिताममंस्त । काकः स्फुरनिम्मफलप्रसूतिमास्वादनीयां बहुमन्यते हि ।। ७४ ॥ अथ सोऽपि काठाङ्गारस्तत्काल एव नरपालनिघांसानिधः कृतनः करटतटविलुठन्मदधाराव्याजेन बह्वीः कल्लोलिनीरुद्वमद्भिरिव धराधरैगन्धसिन्धुरैः सैन्यसागरतरङ्गैरिव रङ्गत्तुरङ्गै रयविजितरविरथैरमितरथ नचन्दनतरुकोटरान्निर्गच्छन्ती नगीरिव रूपाणीलताः समुद्वद्भिः पादानः परिशोभमानां सेनां नरेन्द्रमन्दिररोधनाय समादिदेश । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy