SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । १२७ द्वितीयम्, निरस्तदोषमपि महादोषम्, अमितगजतुरमादिसहायमपि चापैकसहायम, रथगतमपि धनुषि निषण्णम्, समुत्सारितविद्विडिंन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, नन्दाढ्यं एकमपि द्विधा त्रिधा चतुर्धा च वीक्ष्य बहवो मेदिनीपतयस्तत्क्षणमभ्यसूययेव स्वयं पञ्चत्वमाजग्मुः ।। नपुले विपुले च चापवल्लीं भृशमाकृष्य किरत्यतीव रोपान् । खगमण्डलमेदुरं बतानं पिहितोद्यत्खगमण्डलं बभूव ॥९५ ॥ तावत्कोङ्कणभूपतिर्दुततरं धावद्रथेनागतः ___ क्रोधान्धो नपुले ववर्ष विशिखासारं महागर्जनः । यद्वद दुर्धरवज्रपातमधिकं संवर्तकालोद्यतो । जीमूतो वसुधाधरस्य शिखरे निःसीमघोरारवः ॥१६॥ दिशं प्रतीचीमिव पद्मबन्धुं मूर्छा गतं मन्दतरप्रतापम् । अपासरत्संगरभूमिभागविहायसो वीरमिमं नियन्ता ॥९७॥ तदिदमाकर्ण्य शोककातरं निजजामातरं कोपारुणवदनं कुरुपञ्चवदनं समीक्ष्य विद्याधरक्षोणीपतिर्गरुडवेगः प्रथितनिजबलकोलाहलव्यालोललोकः स्तोकेतरपराक्रमः क्रमेण संग्रामसीमामवनगाहे । संग्रामोपरि जृम्भितः खगपतिः कोपात्कसलाननः शक्तीस्तोमरशूलनालपरिघान्कुन्तानसीन्पर्वतान् । वर्षन्भीममदाट्टहासरभसक्षुभ्यदिशामण्डल श्चिक्रीडाम्बरसीनि संगरकलातुङ्गीभवद्दोर्मदः ॥ ९८॥ दृष्ट्रमं रुधिराणि तत्र ववमुः केचिद्भटाः शत्रुषु .प्राणान्केचन तत्यजुर्भयभरात्पेतुः क्षितौ केचन । केचिद्दावनलालसा वसुमतीपालाश्च दिङ्मोहतो भ्राम्यन्तो रणसीनि शिक्षितहयाभ्यासप्रकर्ष दधुः ॥९९ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy