SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ जीवंधरचम्पुकाव्ये गोविन्दराजस्य शरेण लूनं शीर्ष रणे तस्य धराधिपस्य । राहुभ्रमं तीव्रकरस्य कुर्वस्तत्कीर्तिनुत्यै दिवि केतुरासीत् ॥१०॥ एवं निजटतनायां महतां राज्ञां निधनं निशम्य विशालतरामर्षः काष्ठाङ्गारः, सर्वाभिसारण निजबलं पुरोधाय, तेजोविभवविनितविकर्तनप्रतापान्भूपानहितजनमृत्युसरूपान्कौरवजनसंक्षोभाय प्रेषयामास । कारं कारं बलोत्साहं तेषां क्षोणीशिनां रुषा। पुरो बभूव नन्दाढयः करिणामिव केसरी || ९१ ॥ ततश्च यदुचितं सकलवीरश्लाघानाम्, यद्युक्तं जीवंधरानुजस्य, यदुदाहरणं पाण्डवयुद्धानाम्, यत्समुचितं नीतिमार्गाणाम, यदासेचनकं लेखलोचनानाम्, यदानन्दनं निजसैनिकानाम्, यन्निदानं कुन्दनिर्मलकीर्तिकल्लोलानाम्, यद्रङ्गस्थलं जयलक्ष्मीताण्डवस्य, यदधिकरणं कल्पद्रुमानल्पपुष्पवृष्टीनाम्, यदगोचरपदं कविवचनविलासानाम्, तादृशमायोधनं नन्दाढचः कन्दलयामास । वीरस्य तस्य निशितैर्घनकङ्कपत्रैः ___ संपूरिते नभसि युद्धमपश्यमानाः । जोषं निषेदुरमरा युधि वीतदेहा वीराश्च सूर्यमनिरीक्ष्य चिरं ववल्गुः ॥९२ ॥ तस्य मार्गणविभिन्नशरीरैरुत्पलायितमरिव्रजवीरैः । शोणितप्रसृतवाहिनीगतैरुत्पलायितमिभावलिखण्डैः ॥ ९३ ।। अनासया तेन निपीड्य मुक्ता विलक्षतां प्रापुररिप्रवीराः । न पत्रिणस्तत्र महाहवाग्रे सुरासुराणामपि दुनिरीक्ष्ये ॥९४ ॥ तदानी मन्थानाचलमिव रिपुबलजलधि क्षोभयन्तमतिविस्मयनीयकरलाघवं रणरङ्गे निर्निरोधशताङ्गप्रचारं निस्तुलसेनासंपदमप्य For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy