________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
जीवंधरचम्पुकाव्ये गोविन्दराजस्य शरेण लूनं शीर्ष रणे तस्य धराधिपस्य । राहुभ्रमं तीव्रकरस्य कुर्वस्तत्कीर्तिनुत्यै दिवि केतुरासीत् ॥१०॥
एवं निजटतनायां महतां राज्ञां निधनं निशम्य विशालतरामर्षः काष्ठाङ्गारः, सर्वाभिसारण निजबलं पुरोधाय, तेजोविभवविनितविकर्तनप्रतापान्भूपानहितजनमृत्युसरूपान्कौरवजनसंक्षोभाय प्रेषयामास ।
कारं कारं बलोत्साहं तेषां क्षोणीशिनां रुषा।
पुरो बभूव नन्दाढयः करिणामिव केसरी || ९१ ॥ ततश्च यदुचितं सकलवीरश्लाघानाम्, यद्युक्तं जीवंधरानुजस्य, यदुदाहरणं पाण्डवयुद्धानाम्, यत्समुचितं नीतिमार्गाणाम, यदासेचनकं लेखलोचनानाम्, यदानन्दनं निजसैनिकानाम्, यन्निदानं कुन्दनिर्मलकीर्तिकल्लोलानाम्, यद्रङ्गस्थलं जयलक्ष्मीताण्डवस्य, यदधिकरणं कल्पद्रुमानल्पपुष्पवृष्टीनाम्, यदगोचरपदं कविवचनविलासानाम्, तादृशमायोधनं नन्दाढचः कन्दलयामास ।
वीरस्य तस्य निशितैर्घनकङ्कपत्रैः ___ संपूरिते नभसि युद्धमपश्यमानाः । जोषं निषेदुरमरा युधि वीतदेहा
वीराश्च सूर्यमनिरीक्ष्य चिरं ववल्गुः ॥९२ ॥ तस्य मार्गणविभिन्नशरीरैरुत्पलायितमरिव्रजवीरैः । शोणितप्रसृतवाहिनीगतैरुत्पलायितमिभावलिखण्डैः ॥ ९३ ।। अनासया तेन निपीड्य मुक्ता विलक्षतां प्रापुररिप्रवीराः । न पत्रिणस्तत्र महाहवाग्रे सुरासुराणामपि दुनिरीक्ष्ये ॥९४ ॥
तदानी मन्थानाचलमिव रिपुबलजलधि क्षोभयन्तमतिविस्मयनीयकरलाघवं रणरङ्गे निर्निरोधशताङ्गप्रचारं निस्तुलसेनासंपदमप्य
For Private And Personal Use Only