SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य श्रीचै। भट्टाचार्य्य अतिकालो बभूव। साव । यथारुचितं स्वामिने। इति निष्कान्तः । श्रीचै। मुकुन्द मयि दक्षिणस्यां दिशि गते सति श्रीपादनित्यानन्देन क गतम्। मुकु । गोडे। उक्तञ्चेदं भगवदागमनसमयमनुमाय पुनः सङ्घरदैतप्रमुखैः सह मयात्रागन्तव्यमिति । गोपी। सम्प्रति वैराज्यादिकमपि नास्ति । पन्थाश्च सुगमः। गुण्डिचायात्रा च नेदीयसी। तदागमनसामग्री सबवास्ति। किन्तु स्वामिनां प्रत्यागमनवाती तावद्दरगामिनी चेद्भवति अथवा कृतं सन्देहेन। ध्वान्तं विधूय किरणैरुदितस्य भानोश्चन्द्रस्य वा जगति के कथयन्ति वार्ताम्। लोकोत्तरस्य किल वस्तुन एव सेयं शैली स्वयं स्वमभितः प्रकटीकरोति ॥ तत्वामिन् जगन्नाथदेवस्य सायाधूपसमयो जातः। यद्यनमन्यसे । इत्याक्त साध्वसं नाटयति । श्रीचे। आचार्य गम्यतां धूपावलोकनाय अहमपि पुरोश्वरस्वरूपाभ्यां सह सङ्कथनाय गच्छामि। इति भगवान् निष्कान्तः । गोपी। अहो निष्क्रान्त एव भगवान् तदहमपि धूपं दृष्ट्वा पुनस्तत्रैव मिलिष्यामि। इति कतिचित्पदान्यादधाति । नेपथ्ये। अासन्ने रथविजयेऽखिलेश्वरस्य प्राप्तोऽयं धरणिपतिः प्रतापरुद्रः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy