SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमा श्रीकृष्णचैतन्यसार्वभौमाद्यभिनयः। १७७ अयमेघ दृशो रसायनं परमानन्दपुरीश्वरः पुरस्तात् । दमनार्थमघौघकारिणां धृतदण्डः समये समुज्जिहीते॥ सार्व। आकण्य। अहो अवसरः संवृत्त एव देवस्य यदयं प्रस्ताति। श्रीकृष्णचे। खगतम् । अहो परमानन्दपुरोश्वरस्तावन् मुनोन्द्रमाधवपुरीश्वरस्य शिष्यः । यत्र खनु अग्रजस्य विश्वरूपस्य समग्रमैश्वरं तेजः प्रविष्टं स एव वा समागतः। भवतु देवं विलोक्य तत्त्वमस्य ज्ञेयम्। सार्च । इयं पुरो भगवतः परमानन्दपुरी तदेना प्रविशन्त। इति सर्वे भगवता सह श्रीजगन्नाथदर्शनार्थं निष्कान्ताः । ततः प्रविशति परमानन्द युरो। पुरी। सोत्कण्ठम्। कदाऽसौ द्रष्टव्यः स खस्नु भगवान् भक्ततनुमानिति प्रौढोत्कण्ठाविलुलितमहो मानममिदम् । चिरादद्य प्राप्तः स खलु फलकालो मम पुन ने जाने कीदृशं जनयति फलं भाग्यविटपी॥ इति परिक्रामन् । भगवन् श्रीजगन्नाथ क्षम्यतां त्वामनालोक्य यदये तमुपसपामि तत्तादृशीमुत्कण्ठां सर्वज्ञा जानन्येव । पुरोऽवलोक्य । अहो इहैव भवितव्यं भगवता तेन। यतः। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy