SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य चालिए एसे अअम्हादो सअणघरदुआले गदे तदो वडुएण कहि। भट्टाचालित्र भट्टाचालिअ उत्थेहि उत्थेहि से समासी आअदोत्ति । तदो धसमसिअ भट्टाचालिए उत्थित्र इमस्म चलणे पडिए । तदो इमिणा जहमाहत्म पसाअभत्तं इत्ये कद भुङ्कत्ति गदिदवन्तो। तदा अम्हाणं ईसले उम्मत्ते वित्र अकिस-विचाले तकवणमेत्तेण तं भत्तं गिलिअवन्ते अकिद-सिणाणेज्जेव अकिअ-मुह-पकवालणेज्जेव। गिलिऊण उम्मत्ते वित्र कण्टइद-सअलङ्गेणअण-जल-स्थिमिद-वसणे घग्घल-कण्ठसद्दे अवम्हाल-लोअ-विवसे वित्र भविअ महीदले लुण्ठदि किं इविस्मदि ण आणेम्ह (१) । गोपी। आकर्ण्य । मुकुन्द श्रुतम्। मुकु। तवानुतापेनैव देवेनेदमध्यवसितम्। मृत्यौ । आअच्छ अम्हे गोपीणाहाचालिनं मग्गेम (२) । इति निष्कान्तौ। १ अरे न जानासि प्राय्यातोऽनुत्यिते एव भट्टाचार्य सति एघोऽक. स्मात् शयन रहदारे गतस्ततो वट के न कथितम् । भट्टाचार्य भट्टाचार्य उत्तिष्ठ उत्तिष्ठ स सन्यासी यागत इति। तदा धस्मसितिशब्दं कृत्वा भट्टाचार्य उत्याय अस्य चरणे पतितः। ततोऽनेन जगन्नाथस्य प्रसाद. भक्तं हस्ते कृत्वा भुत्वेति गदितवान् । तदा अस्माकमोश उन्मत्त हव अकृतविचारस्तत्क्षणमात्रेण तद्भक्तं गिलितवान यकृतस्नान एव अकृतमखप्रक्षालन एव। गिलि त्वा उन्मत्त इव कराटकितसाङ्गो नयनजल स्तिमितसाङ्गो घर्धर-कण्ठशब्दोऽपत्मार रोग-विवस व भूत्वा महीतले लुठति किं भविष्यति न जानीमः । २ घागच्छ यावां गोपीनाथाचार्य मार्ग याव । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy