________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः ।
भग । अच्चले कृत्वा श्रीजगन्नाथं प्रणम्यैव सिंह वत्त्वरितगतिर्नि
कान्तः ।
सर्व्वे। अहो किमिदम्। कथमकस्मादेव देवो निष्क्रान्तः । तदागच्छत कायं गच्छति विलोकयाम । इति पुरान्निष्कम्य कतिचित्पदानि गत्वा पुरतो विलोकय । अहो भगवान् स्वावासवर्त्म त्यक्तवान् ।
गोपी । निभाय । अये दामोदरादयः सार्व्वभौमालयं प्रति देवः प्रस्थितवान् । तत्फलितं भट्टाचार्य्यस्य सुकृतद्रमेण । तदामोदर जगदानन्दा भगवत्सङ्गे प्रयातं मुकुन्देन साईमचमासन्नस्थल एव तिष्ठामि ।
उभौ । यथारुचितं भवते । इति निष्कान्तौ ।
गोपी। एचि मुकुन्द सार्व्वभैौमस्य द्वितीयकत्तायां तिष्ठाव । इति तथा कृत्वा पुरोऽबलाक्य। ये एतौ सार्वभौमत्यौ सविस्मयमित एवोपसर्पतः । तदपवाय्यं तिष्ठाव । इति द्वारोपान्ते तिष्ठतः । ततः प्रविशतो भृत्यैौ ।
१४६
एकः । अले एसे सतासी कंपि मोहणमन्तं जाणादि । जढा भट्टाचालिए इमिणा गग्गत्ये वि किदे (९) ।
अन्यः । लेकिलिसे किदे (२) ।
प्रथमः । अले ण आणासि सेज्जाए श्रणुत्थिदेज्जेव भट्टा
1
For Private And Personal Use Only
१ बरे एव सन्यासी किमपि मोहनमन्त्रं जानाति । यतो भट्टाचाऽनेन ग्रहग्रस्तइव कृतः ।
TS
२ वारे कीदृशः कृतः ।