SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठा भगवन्मुकुन्दाद्यभिनयः । भग । अच्चले कृत्वा श्रीजगन्नाथं प्रणम्यैव सिंह वत्त्वरितगतिर्नि कान्तः । सर्व्वे। अहो किमिदम्। कथमकस्मादेव देवो निष्क्रान्तः । तदागच्छत कायं गच्छति विलोकयाम । इति पुरान्निष्कम्य कतिचित्पदानि गत्वा पुरतो विलोकय । अहो भगवान् स्वावासवर्त्म त्यक्तवान् । गोपी । निभाय । अये दामोदरादयः सार्व्वभौमालयं प्रति देवः प्रस्थितवान् । तत्फलितं भट्टाचार्य्यस्य सुकृतद्रमेण । तदामोदर जगदानन्दा भगवत्सङ्गे प्रयातं मुकुन्देन साईमचमासन्नस्थल एव तिष्ठामि । उभौ । यथारुचितं भवते । इति निष्कान्तौ । गोपी। एचि मुकुन्द सार्व्वभैौमस्य द्वितीयकत्तायां तिष्ठाव । इति तथा कृत्वा पुरोऽबलाक्य। ये एतौ सार्वभौमत्यौ सविस्मयमित एवोपसर्पतः । तदपवाय्यं तिष्ठाव । इति द्वारोपान्ते तिष्ठतः । ततः प्रविशतो भृत्यैौ । १४६ एकः । अले एसे सतासी कंपि मोहणमन्तं जाणादि । जढा भट्टाचालिए इमिणा गग्गत्ये वि किदे (९) । अन्यः । लेकिलिसे किदे (२) । प्रथमः । अले ण आणासि सेज्जाए श्रणुत्थिदेज्जेव भट्टा 1 For Private And Personal Use Only १ बरे एव सन्यासी किमपि मोहनमन्त्रं जानाति । यतो भट्टाचाऽनेन ग्रहग्रस्तइव कृतः । TS २ वारे कीदृशः कृतः ।
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy