SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमाके भगवन्नित्यानन्दाद्यभिनयः । दौवा । निरूपयामि। इति समुच्छ्रितं स्थलमारय उद्दीविकमालोक्य च । अये कृतभिक्ष एव भगवान् । यदयम् श्रीखण्डपकपरिलिप्ततनुर्नवीनशोणाम्बरो धवलमाल्यविराजिवक्षाः । हेमद्युतिर्विजयते हिमसान्ध्यराग गङ्गाप्रवाहरुचिभागिव रत्नसानुः ॥ तदेते समुत्कण्ठिताः कथममुद्रक्ष्यन्ति। इति पुनर्निभाल्य। अहो साधु समाहितमदैतदेवेन यदनेनायमुच्चतरामुपकारिकामध्यारोपितो भगवान। तदधुना सर्वे सुखं द्रक्ष्यन्ति खनाम च यथार्थमनयोपकारिकयाऽकारि। पुरुषाः सर्वे सोत्कण्ठं हरिं वदेति सम्भूय निगदन्ति। ततः प्रविशति यथा निर्दिशोपकारिकातलोपवियो भगवानद्वैतादयश्च। अ। केयं लीला व्यरचि भवता योऽयमद्वैतभाजा मत्यन्तेष्टस्तमधृत भवानाश्रमं यत्तुरोयम्। भगवान्। विहस्य । भो अद्वैत स्मर किम वयं हन्त नाद्वैतभाजो भेदस्तस्मिंस्त्वयि च यदियान रूपतो लिङ्गतश्च । अहै। वागीश्वरेण किमुचितं वचनानुवचनम्। भगवान्। तत्ततोऽवधारयन्तु।। विना सर्वत्यागं भवति भजनं न ह्यसुपतेरितित्यागोऽस्माभिः कृत इह किमद्वैत कथया। अयं दण्डो भूयान् प्रबलतरसो मानसपशो For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy