________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३१४ ]
"
निविष्टः शृणोति, पठति, पृच्छति वा, एवं चैत्यभवनेऽपि - द्रष्टव्यं, यदा तु पोषधशालाया स्वगृहे वा सामायिक गृहीत्वा तत्रैवास्त तदागमनं नास्ति यस्तु राजादि महर्द्धिकः स गन्धसिन्धुरस्कन्धाधिरूढ़ छत्रचामरादिराज्यालंकृतो हास्तिकाश्रीयपादातिकरणकाद्या परिकरितो भेरीभांकारभरिताम्बरतला वन्दिवृन्दकोलाहला कुलीकृतन मस्तलो ने कसा मन्तमण्डलेश्वराहमहमिकासंप्रेक्ष्यमाणपादकमलः पौरजनः सश्रद्रुमङ्गुल्योपदर्श्य मानो मनोरथैरुपस्पृश्य मानस्तेषामेवा डिबन्धान् लाजालु डिपातान् शिरःप्रणामाननुमोदमानः अहो धन्यो धर्मो य एवंविधैरुपसेव्यते इति प्राकृतजनैरपि लाघ्यमानोJaaसामायिक एव जिनालयं साधुवसतिं वा गच्छति तत्र मतो राजककुदानि छत्रचामरोपानम्मुकुटखड गरूपाणि परिहरति आश्यवक चूर्णी तु मउडं न अवणेइ कुंडलाणि णाम मुद्दे च पुष्कतंबोलपावारगमादि वोसिरइत्ति भणितं जिनार्चनं साधुवन्दनं वा करोति यदि त्वसौ कृतसामायिक एव गच्छेत्तदा गजाश्वादिभिरधिकरणं स्यात्तच्च न युज्यते कर्तु तथा सामायिकेन पादाभ्यामेव गन्तव्यं तच्चानुचितं भूपतीनां आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्यानादि करोति अथ यथा भद्रकस्तदा पूजा कृतास्तु इति पूर्वमेवासनं मुञ्चति आचार्य्याश्च पूर्वमेवोत्थिता आसते मा उत्थानानुत्यानकृता दोषा भूवन्निति आगतश्चासौ सामाथिकं करोतीति पूर्ववत्, -
देखिये ऊपर के पाठ में श्रीजिनदास महत्तराचार्य्यजी पूर्वधर महाराजकृत श्री आवश्यकजी सूत्रकी चूर्णि १, श्री यशोदेवसूरिजी कृत श्रीपञ्चाशकजी सूत्रकी चूर्णि २, तथा
For Private And Personal