SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ३१४ ] " निविष्टः शृणोति, पठति, पृच्छति वा, एवं चैत्यभवनेऽपि - द्रष्टव्यं, यदा तु पोषधशालाया स्वगृहे वा सामायिक गृहीत्वा तत्रैवास्त तदागमनं नास्ति यस्तु राजादि महर्द्धिकः स गन्धसिन्धुरस्कन्धाधिरूढ़ छत्रचामरादिराज्यालंकृतो हास्तिकाश्रीयपादातिकरणकाद्या परिकरितो भेरीभांकारभरिताम्बरतला वन्दिवृन्दकोलाहला कुलीकृतन मस्तलो ने कसा मन्तमण्डलेश्वराहमहमिकासंप्रेक्ष्यमाणपादकमलः पौरजनः सश्रद्रुमङ्गुल्योपदर्श्य मानो मनोरथैरुपस्पृश्य मानस्तेषामेवा डिबन्धान् लाजालु डिपातान् शिरःप्रणामाननुमोदमानः अहो धन्यो धर्मो य एवंविधैरुपसेव्यते इति प्राकृतजनैरपि लाघ्यमानोJaaसामायिक एव जिनालयं साधुवसतिं वा गच्छति तत्र मतो राजककुदानि छत्रचामरोपानम्मुकुटखड गरूपाणि परिहरति आश्यवक चूर्णी तु मउडं न अवणेइ कुंडलाणि णाम मुद्दे च पुष्कतंबोलपावारगमादि वोसिरइत्ति भणितं जिनार्चनं साधुवन्दनं वा करोति यदि त्वसौ कृतसामायिक एव गच्छेत्तदा गजाश्वादिभिरधिकरणं स्यात्तच्च न युज्यते कर्तु तथा सामायिकेन पादाभ्यामेव गन्तव्यं तच्चानुचितं भूपतीनां आगतस्य च यद्यसौ श्रावकस्तदा न कोऽप्यभ्युत्यानादि करोति अथ यथा भद्रकस्तदा पूजा कृतास्तु इति पूर्वमेवासनं मुञ्चति आचार्य्याश्च पूर्वमेवोत्थिता आसते मा उत्थानानुत्यानकृता दोषा भूवन्निति आगतश्चासौ सामाथिकं करोतीति पूर्ववत्, - देखिये ऊपर के पाठ में श्रीजिनदास महत्तराचार्य्यजी पूर्वधर महाराजकृत श्री आवश्यकजी सूत्रकी चूर्णि १, श्री यशोदेवसूरिजी कृत श्रीपञ्चाशकजी सूत्रकी चूर्णि २, तथा For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy