SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्लोकः www.kobatirth.org श श्री माजिनो में श्रियमेष दिश्यात् श्री गौतमाद्या जिनयोगिनो ये ( १५ ) पृष्टसंख्या स सदापि सिद्धो मयि संनिदध्यात् सर्वोऽप्यदुःखं सुखमिच्छतीह स्वद्रव्य कालक्षितिभावतोऽस्ति सा जाह्नवी शङ्करधर्मपत्नी स्रष्टुः स्वसृष्टेषु जगत्स्वदृष्टे समेत्य रागात्पुरुषोत्तमोऽपि Acharya Shri Kailassagarsuri Gyanmandir श्लोकः सदा वनरालीषु सरोवरेषु १ | सुरारिवक्षस्स्थल वज्रशङ्कुः स्थितं जगराजठरे समस्तम् १६ ११ १९ २० २४ - शम्भुर्ददौ तुम्बरुनारदाभ्याम् शंभुः स मोहानिजभक्त चित्तम् शिरोऽक्षिजिह्वाकरदेह जातशिवाय शापं विततार कोपात् शिवोत्तमाङ्गेऽपि पितामहस्य शिवा भवन्तीह मृताङ्गिसत्वाः शुक्रार्तवोत्थं खलु धातुयापम् सिताम्बराः सिद्धिपथच्युतास्ते २८ २० स्वप्नेऽपि रुच्याः सुधियां न वेदाः दे ३३ सदाप्यहिंसा जनितोऽस्ति धर्मः ३० सुराः सुधां स्वःसुलभां शुचिं च ३३ ३३ शिवादिकेभ्यो जिन एव मान्यः ३२ ४७ ३२ ५१ श्रित्वादिमं तापमतेष्वबुद्धाश्रीमान्स्वयम्भूवृषभो जितात्मा ३७ ५२ ३७ ५७ ૪. शास्त्रं हितं शास्ति भवाम्बुराशेः श्रद्धानमस्यैव दुरापमुक्तम् शङ्का च काङ्क्षा विचिकित्सयामा ६८ ६३ सर्वत्र सर्वेऽप्यथवा वसन्तु सन्मार्गसन्दर्शि वचोऽस्ति नाम्ना ४३ संसारदुःखातपतप्यमान ४६ | संसारितासूच करागरोष ४६ १ सुधांशुबिम्बे तमसेव शुद्धे ३ सिंहासनं यत्र सितातपत्र ४ संसारकक्षे बहुदुःखदावे ३ ७ सर्वे जगद्विष्णुमयं वदन्तः १० १० १४ स स्यान्नृसिंहोऽपि सतामसेव्यः सर्वत्र सत्यामपि दृष्टपूर्वे पृष्ठसंख्या स्पृष्टे कथञ्चित्क्षतजे च मांसे सर्वेऽपि विप्राः पितृलोकगाश्च सितांशुसूरौ जनितो कदाचित् सितांशुसूरग्रहणे जगत्यां ११ सतो हितं शास्ति स एव देवः १४ स्वर्गावतारं जननाभिषेकमू १६ स्थितःस राजत्तललो कहर्म्य For Private And Personal Use Only ૪૮ ४८ ४९ ५२ ५३ ५४
SR No.020127
Book TitleBhavyajan Kanthabharanam
Original Sutra AuthorN/A
AuthorArhaddas, Kailaschandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1954
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy