SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्लोकः प्रियोक्तिपीयूषरसैः प्रणामैः प्रासादमाण्डकसेवकादीन् मञ्चापि सनेकहृषीकजीवाः पिष्टादितो जातमपीह भोज्यात् प्रयोऽस्ति पेयं पलमस्त्यभोज्यम् प्राणौ कथञ्चित्परिदृष्टरक्त पाषण्डिमूढं भवकारणं स्यात् पुण्यैकवश्योऽभ्युदयोऽत्र जन्तोः भ भजन्त्यमिशा जिनमेव भक्त्या भव्या भवाम्भोनिधिपारगं भिन्ना मणीराशिवदेव लोका म मान्यः स किंवा भुवि वीरमनोजमद्याशन मांसला भे भवेत्प्राणितनुस्तथैव www.kobatirth.org मान्यैर्महाश्रीरपि मातरोऽपि मन्यान्यमान्यपि ये वदन्ति मिथ्यात्वधर्मप्रभवादतत्त्व• मुक्तोऽष्टभिः कर्मभिरष्टभिः स्वैः अनस्तमः स्वार्थविभासितेजाः चमत्या श्रुतेनावधिना च तेन महार्थदायीदमणुतं च मोक्षप्रदेर्मूलगुणैश्च सर्वैः ( १४.) पृष्ठसंख्या .१६ य २५ येनात्मभावेन स कर्मयोग्यः ३० | येनास्रवः साधु निरुध्यतेऽड्रिग - ३२ ६७ ६९ Acharya Shri Kailassagarsuri Gyanmandir यशांसि लाभाननपेक्ष्य पूजा: ३४ ये श्वभ्रतिर्यङ्मनुजामरायु ३८ ४७ ५० ६० श्लोकः ४१ ४९ ५३ ५४ र रागादयो यस्य न सन्ति दोषाः रोषादुदप्रः कलुषः स शापान् रामो न पूज्यो यदबोधि नैष रागादगच्छत् सुगतोऽन्त्यजाम राहुर्मुहुः पीडितराजमित्रः रत्नत्रयात्मा सुचिराय धर्मः ल १२ लोकोन्नतोऽप्यर्थितया बबन्ध २४ लोकं तपनुद्धतदन्तपक्तिः ३३ लोकेऽञ्जनोऽनन्तमतिः प्रसिद्धि ३९ पृष्ठसंख्या व विभिन्नकुक्षिं च विभग्नदन्तं विबुध्य शत्रुन्विकृते निहन्तुम् वेदत्रयैस्तैर्विहितापि हिंसा वाण्येव जैनी मणिदीपिकेव विशुद्ध रत्नत्रय पूर्णसेवा विशुद्धवृत्ते सति सम्यगेव ७६ ७६ ८१ वने मृतोऽन्धोऽपि चरजवेन For Private And Personal Use Only ६१ ६१ ७० ७.३ ५ ९ २२ २२ ३८ ७८ २.१ ३६ ७१ ११ १८ ३१ ५६ ७५ ७७ ७८
SR No.020127
Book TitleBhavyajan Kanthabharanam
Original Sutra AuthorN/A
AuthorArhaddas, Kailaschandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1954
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy