________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसमकरणम् ]
पञ्चमो भागः
(८२२६) सिन्दूरभूषणरसः इसके सेवनसे वातज पाण्डु और कामलाका (र. चं. ; र. रा. सु. ; र. र. : र. र. स.। नाश होता है। उ. अ १०)
अनुपान--१। तोला अपामार्ग और अरण्डकी शुद्धसूतं च सिन्दूरं पलैकैकं विमर्दयेत् । जड़को तक्रमें पीस कर पियें। पासारसेन यामैकं तेन कुर्याच चक्रिकाम् ॥ (८२२७) सिन्दूररस:भुपक्यां कारयेन्मूषामुत्तानां द्वादशाङ्गुलाम् ।।
___ (वृ. यो. त. । त. ११८) तन्मध्ये गन्धक शुद्धं क्षिपेत्पलचतुष्टयम् ।। पूर्वोक्तां चक्रिकां तत्र क्षिप्त्वाऽय प्रपुटेलघु ।
| चतुष्पलं तु गन्धस्य पारदं च चतुष्पलम् । जीणे गन्धे समुद्धृत्य चक्रिकां तां विचूर्णयेत् ।।
| पलैकं हरितालं च तालका मनःशिला || चूर्णादशगुणं योज्यं मृतं लोहं च मर्दयेव ।
तालार्ध टङ्कणं शुद्ध नवसारं तदर्धकम् । लशुनेन दशांशेन चणमात्रां वर्टि कुरु ॥
सर्व नक्षिप्य खल्वे च मर्दयेत्कज्जलीकृतम् ।।
शाककृतस्य पत्राणां रक्तवर्ण द्रवं हरेत् । वातपाण्डहर: सिद्धो रसः सिन्दूरभूषणः।। पिच्चानु झपामार्गस्यैरण्डस्य च मूलिकाम् ॥
तवैमर्दयेत्सम्यकाचकूप्यां विनिक्षिपेत् ॥ तः पिष्ट्वाऽय कर्फकं हन्ति पाण्डु सकामलम् ॥
खटिक्या मुखमान्छाद्य वज्रमृत्तिकया तथा ।
कूपिका लेपयेत्सप्त शोषयेदातपे खरे ॥ शुद्ध पारा और रससिन्दूर ५-५ तोले ले। वालुकायन्त्रमध्ये तु कूपिकां तां विनिक्षिपेत् । कर दोनोंको एकत्र मिला कर खरल करें और बुल्लिकायां विनिक्षिप्य वहि प्रज्वालयेत्ततः ॥ फिर उसे १ पहर वासा (अडसा) के रसमें खरल | यामं षोडशमात्रं तु दीप्तमध्यवरामिना। करके टिकिया बनावें और फिर २२ अङ्गुल गहरी स्वागशीतलमादाय खल्बमध्ये विनिक्षिपेत् ॥ पक्की भूषामें २० तोले शुद्ध गन्धकका चूर्ण डाल- तत्सिन्दुरसमं द्रव्यं षोडशांशं विनिक्षिपेत् । कर उसके बीचमें उपरोक्त टिकियाको रख कर मर्दयेत्पूर्ववद्रव्यं काचकूप्यां विनिक्षिपेत ॥ उसके मुखको अच्छी तरह बन्द कर दें और एवं सप्तविधं कृत्वा क्षिप्त्वा कूप्यां विपाचयेत् । उस पर कपडमिट्टी करके लधुपुटमें पकावें । जब स्वागशीतलमादाय उदयासमो रसः॥ गन्धक जीर्ण हो जाय तो मूषाके स्वांगशीतल सिन्दूरं सूक्ष्मलं चूर्ण नागदन्तकरण्डके । होने पर टिकियाको निकाल लें और उसको पीस तस्सिन्दूरं निषेवेत गुआमात्रप्रमाणतः ॥ कर उससे १० गुनी लोह भस्म तथा दसवां शर्करामधुपिप्पल्या प्रातरुत्थाय सेवयेत् । भाग ल्हसनका कल्क मिला कर अच्छी तरह खरल क्षयानेकादश हन्ति सन्निपातांस्त्रयोदश ।। करें और चनेके समान गोलियां बना कर सुर- आमवातं च शूलं च नाशयेन्नात्र संशयः। क्षित रक्खें।
पाण्डु पश्चविधं चैव कामलानयनाशनम् ॥
For Private And Personal Use Only