SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - तैलप्रकरणम् ] पञ्चमो भागः २६६ पर पकावें । जब पानी जल जाय तो उसमें २० तस्मिंस्तथा पच्यमाने कल्कांश्चमान् समावपेत् । तोले सिन्दूर मिला दें और ठण्डा होने पर छानलें। पिप्पली शृङ्गवेरं च कदलीं च शतावरीम् ॥ इसकी मालिश से कष्टसाध्य गण्डमाला भी बलां तालं कदम्ब च सूक्ष्मैलां पद्मवीनकम् । शीघ्र ही नष्ट हो जाती है। शृङ्गाटकं कसेरुं च जीवनीयानि यानि च ॥ द्विपालिकान् पृथग्दत्त्वा विपचेन्मृदुनाऽग्निना । (७९९३) सिन्दूराद्यं सूर्यपाकतैलम् | तत्सिद्धं सावयित्वाशु शीतं क्षौद्रेण संसृजेत् ।। (ग. नि. । तैला. २) नस्ये चाभ्याने पाने प्रशस्ते वस्तिकर्मणि । सिन्दूरशङ्खचूर्णकहरितालमनःशिलायवक्षारैः । वातव्याधिषु सर्वेषु क्षतक्षोणे शिरोग्रहे । कासीसकच्छसम्भवगन्धाद्यसंयुतैस्तैलम् ॥ पार्षशूले प्रमेहे च गुल्मे चार्थीभगन्दरे । दिनकरतप्तं पामाविचिकादद्रुकुष्ठकिटमादीन् । वातभनागहीनानां कासे श्वासे च हृद्ग्रहे ॥ नाशयति लेपमात्राद्भूयो भूयः कपालकुष्ठमपि ॥ वरातिसारे ह्यरुचौ कर्णनादे स्वरक्षये । सरसोंके २ सेर तेलमें २॥-२॥ तोले सिन्दूर, सुकुमारमिदं तैलं बाल वृद्धसुखावहम् ।। एतद्धि वृष्यं वल्यं च रक्तमांसविवर्धनम् । शंख, पत्थरका चूना, हरताल, मनसिल, जवाखार, स्वरवर्णकरं चैव शोपिणाममृतोपमम् ।। कन्छ देशका कासीस और गन्धकका बारीक चूर्ण पपाकस्यास्य तैलस्य सम्यक्सिद्धम्य यो भवेत् । मिलाकर तेज धूप में रखदें । ( एक या दा सप्ताह उदश्विदि विमध्यार्थ (?) सोऽपि कृत्यको पश्चात् तेलको छानकर बोतलोंमें भर लें।) भवेत् ॥ ___इसकी मालिशसे पामा, विचिका, दाद, एकादश च षट् चैव शोपिणां य उपवाः । कपालकुष्ठ और किटभादि कुष्ठ नष्ट होते हैं। । सुकुमारं प्रशमयेन्मेषोऽग्निमिव वृष्टिमान् ॥ (७९९४) सुकुमारतलम् । मुलैठी ६। सेर, खम्भारीकी छाल ४ सेर, ( च. स. । चि. वातव्या. ; ग. नि. । तैला. २) फाल नव्या न वा फालसे ४ सेर, मुनका १ सेर, खजूर ४ सेर, कटसरैया ४ सेर, महुवेके फूल ४ सेर तथा मधुकस्य शतं दद्यात्काश्मर्याश्च तथाऽऽढकम् । मुजातफल ४ सेर ले कर सबको एकत्र कट कर परूषकाणां द्राक्षायाः खजूरौदनपाक्ययोः। ६४ सेर पानीमें पकावे और १६ सेर पानी मधूकपुष्पस्य तथा तथा मौञ्जातमाढकम् ॥ | शेष रहने पर छान लें । तदनन्तर उसमें अद्रक,२ द्विद्रोणेऽपां विपक्तव्यं चतुर्भागावशेषितम् । तस्मिन् कपाये पूते च पुनरमावधिश्रयेत् ।। पाठान्तरआमलककाश्मयविदारीक्षुरसाढकम् । १ जल १२८ सेर है। तैलाढकं च संयोज्य पचेक्षीरे चतुर्गुणे ॥ २ अदरकके रसका अभाव है। For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy