________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रपकरणम् ]
पञ्चमो भागः
-
(७७३३) श्यामादिवतिः कामरूपोद्भवां ग्राह्यां गुडस्यादतुलां तथा ।
(च. सं. | चि. अ. २६) सर्वमेकत्र सम्म सषष्टित्रिशतं शुभम् ॥ श्यामात्रिवृन्मागधिकामिचूर्ण । मोदकं कारयेद्धीमान समभागेन यवतः ।
गोमूत्रपीतं दशभागमाषम् ॥ प्रत्यहं प्रातरेवैतत्यानीयेनैव भक्षयेत् ॥ सनीलिकं द्विलवणं गुडेन । एवं निरन्तर कार्य सम्बतसरमतन्द्रितः ।
वधि कराङ्गष्ठनिभां विदध्यात् ॥ प्रथमे मासि वाग्युक्तो द्वितीये बलवर्णवान् ॥ काली निसोत, पीपल, चीता और नीलकी तृतीये नाशयेत्कुष्ठं श्वासकासौ तुरीयके । जड़ इनका चूर्ण १०-१० माशे तथा सेंधानमक | पञ्चमे स्त्रीमियत्वं च षष्ठे च पलितक्षयः॥ २० माशे लेकर सबको गोमूत्र में खरल करें और सप्तमे कान्तियुक्तश्च अष्टमे बलवान् भवेत् । फिर गुड़में मिलाकर रोगीके अंगूठेके समान बत्तियां | नवमे च शतायुः स्यादशमे च स्वरान्वितः ॥ बना लें।
महाबलस्त्वेकादशे अदृश्यो द्वादशे भवेत् । __इनमें से एक बत्तीको घी लगाकर रोगीके | इच्छाहारविहारी स्यात्ततो दैत्यरिपोः समः। मलमार्गमें रखनेसे उदावर्त रोग नष्ट होता है। पडतिरहितो देही प्रामोति कल्पजीवितम् । (७७३४) श्योनाकादि योगः
युवा निरन्तरं तिष्ठेद् यावत्कालश्च जीवति ।। (व. से. । अतिसारा.)
भवन्ति सिद्धयोऽस्याष्टौ याचापि परिकीर्तिताः।
श्री सिद्धमोदको ह्येष सिद्धादिषु निषेवितः ।। अरलत्वक् मियश्चि मधुकं दाडिमाङ्कुरान ।
सांठ. 'मिर्च, पीपल, हर्र, बहेड़ा और अवाप्य पिष्टवा विपचेघवागं दधितां पिबेत् ॥
आमला; इनका चूर्ण ५-५ तोले तथा गिलोय, एषा सर्वानतीसारान् हन्ति पकानसंशयः ॥
| बायबिडंग, पीपलामूल, गठीवन और लाल चीतेकी __ अरलुकी छाल, फूलप्रियंगु, मुलैठी और जड़; इनका चूर्ण १०-१० तोले एवं आसाम अनारकी कॉपलेसे यवागू सिद्ध करके उसमें दही
| देशका गुड़ ३ सेर १० तोले ले कर सबको मिलाकर खानेसे समस्त प्रकारके पक्कातिसार नष्ट | एकत्र मिला कर मर्दन करें और ३६० मोदक होते हैं।
| बना कर सुरक्षित रखें। (७७३५) श्री सिद्धमोदकः
इनमेंसे १-१ मोदक प्रतिदिन प्रातःकाल (भै. र. । रसायना.) जलके साथ सेवन करें । इसी प्रकार इन्हें निरन्तर त्रिकटोस्त्रिपलं चूर्ण त्रिफलाया: पलत्रयम् । १ वर्ष तक सेवन करना चाहिये । गुडूच्याश्च विडङ्गानां ग्रन्थिकान्थिपर्णयोः॥ इसके सेवनसे मनुष्य प्रथम मासमें वाग्मी रक्तचित्राजि चूर्ण ग्राह्यश्चापि पृथक् पृथक् ।। और दूसरे महीने में बल वर्ण युक्त हो जाता है। प्रत्येक द्विपलश्वेषां गृहीयान्मतिमानरः॥ तीसरे मासमें कुष्ठ और चौथेमें श्वास कासका
For Private And Personal Use Only