SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [शकारादि 3 शङ्खनाभिरसः आमज्वरातिसारे च श्वासे कासे तथैव च । शङ्खगर्भपोटलीरसः प्र. सं. ७५२८ श्लेष्मपित्तामवातेषु मन्दानौ ग्रहणीषु च ॥ देखिये । अष्टादशप्रमेहेषु जीणे जीर्णबलेषु च । द्वात्रिंशन्मरिचेः साकं संवृतं वलुपश्चकम् ॥ (७५४३) शङ्खपोटलीरसः (१) । सर्वरोगेषु दातव्यं मरिच्याज्यं विना ज्वरे। ( भा. प्र. म. खं. २ । प्रवाहिका. ; र. चि. शालयो दधिदुग्धादि भोजनं मधुरं हितम् ॥ म.। स्त. ७) कदम्लक्षारतलाघान्दूरतः परिवर्जयेत् । प्रत्येक दशगयाणाः शुद्धमृतकगन्धयोः। विधिनाऽनेन कर्तव्यो रसोऽसौ शङ्खपोटली ॥ विशति त्रिदिनं खल्वे पिष्टवा कुर्याच्च कजलीम् ।। क्रमेण विनिवर्तन्ते प्रोक्तरोगा न संशयः ॥ पवादकस्य दुग्धेन पिष्ठा तां कज्जली व्यहम्। दस दस भाग शुद्ध पारे और गन्धकको ततो पत्रस्य दुग्धेन पिष्ट्वा तां कजली व्यहम् ॥ ३ दिन खरल करके कजली बनावें । तदनन्तर आर्द्रकं चित्रकं श्वेत निःसहायश्च मर्दयेत् ।। उसे ३-३ दिन आकके दूध, सेहुंड (धूहर) के पेषयेत्तद्रसैरेवं कज्जली तां दिनत्रयम् ॥ दूध तथा अद्रक, सफेद चीते और अमरबेलके पीतानाच कपर्दीनां चूर्ण गधाणविंशतिः। रसमें क्रमशः खरल करें। विंशतिः शंखचूर्णस्य चत्वारिंशच मिश्रितम् ॥ तत्पश्चात् २०-२० भाग पीली कौड़ी और त्रिदिनं मर्दयेत्खल्वे पूर्वोक्तेन क्रमेण च ।। शंखके चूर्णको एकत्र मिला कर ३-३ दिन आफ ध्यहमर्कस्य दुग्धेन बजीदुग्धेन च व्यहम् ।। और थूहरके दूधमें खरल करें और उसमें उपरोक्त तन्मध्ये कज्जली क्षिप्त्वा चित्रकारसेन तु । कजली मिला कर सबको चीतेके काथ और अदरकके रसमें खरल करके बेरके समान गोलियां खल्वे पिष्वा द्वयोः कार्या गुटयो बदरसम्मिताः॥ बना लें। इसके पश्चात उन गोलियोंको चूना लिप्त्वा दग्धाश्मचूर्णेन पककुहरिकान्तरम् । पुती हुई मिट्टीकी पक्की कुल्हिया (कुल्हड़) में रख पक्षिप्य गुटिकास्तत्र चूर्णलिप्तपिधानकम् ।। कर उस पर चूना पुता हुवा ढकना ढक दें और दत्त्वा वस्त्रं मृदा लिप्त्वा गत हस्तप्रमाणकम् । कपरमिट्टी करके सुखा लें । तदनन्तर भूमिमें १ तद्र्भ कुडरी मुक्त्वा पुटो देयश्च शाणकैः॥ हाथ गहरा गढ़ा खोद कर उसमें इस कुल्हड़को पश्चाचित्रकनीरेण स्वांगशीतञ्च पेषयेत् ।। रख कर अरने कण्डेकी पुट दें। गटिकां पूर्वरीत्यैव कृत्वा देयः पुनः पुटः ॥ जब कुल्हड़ स्वांगशीतल हो जाय तो उसमेंसे दग्धानां गुटिकानाश्च चूर्ण कृत्वाथ कूपके । गोलियोंको निकाल कर चीतेके काथमें खरल क्षेप्यं चैवं हि निष्पनो रसोऽयं शंखपोटली॥ करें और पुनः गोलियां बना कर उपरोक्त विधिसे For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy