________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[शकारादि
3
शङ्खनाभिरसः
आमज्वरातिसारे च श्वासे कासे तथैव च । शङ्खगर्भपोटलीरसः प्र. सं. ७५२८
श्लेष्मपित्तामवातेषु मन्दानौ ग्रहणीषु च ॥ देखिये ।
अष्टादशप्रमेहेषु जीणे जीर्णबलेषु च ।
द्वात्रिंशन्मरिचेः साकं संवृतं वलुपश्चकम् ॥ (७५४३) शङ्खपोटलीरसः (१) ।
सर्वरोगेषु दातव्यं मरिच्याज्यं विना ज्वरे। ( भा. प्र. म. खं. २ । प्रवाहिका. ; र. चि. शालयो दधिदुग्धादि भोजनं मधुरं हितम् ॥ म.। स्त. ७)
कदम्लक्षारतलाघान्दूरतः परिवर्जयेत् । प्रत्येक दशगयाणाः शुद्धमृतकगन्धयोः। विधिनाऽनेन कर्तव्यो रसोऽसौ शङ्खपोटली ॥ विशति त्रिदिनं खल्वे पिष्टवा कुर्याच्च कजलीम् ।। क्रमेण विनिवर्तन्ते प्रोक्तरोगा न संशयः ॥ पवादकस्य दुग्धेन पिष्ठा तां कज्जली व्यहम्। दस दस भाग शुद्ध पारे और गन्धकको ततो पत्रस्य दुग्धेन पिष्ट्वा तां कजली व्यहम् ॥ ३ दिन खरल करके कजली बनावें । तदनन्तर आर्द्रकं चित्रकं श्वेत निःसहायश्च मर्दयेत् ।। उसे ३-३ दिन आकके दूध, सेहुंड (धूहर) के पेषयेत्तद्रसैरेवं कज्जली तां दिनत्रयम् ॥ दूध तथा अद्रक, सफेद चीते और अमरबेलके पीतानाच कपर्दीनां चूर्ण गधाणविंशतिः। रसमें क्रमशः खरल करें। विंशतिः शंखचूर्णस्य चत्वारिंशच मिश्रितम् ॥ तत्पश्चात् २०-२० भाग पीली कौड़ी और त्रिदिनं मर्दयेत्खल्वे पूर्वोक्तेन क्रमेण च ।।
शंखके चूर्णको एकत्र मिला कर ३-३ दिन आफ ध्यहमर्कस्य दुग्धेन बजीदुग्धेन च व्यहम् ।।
और थूहरके दूधमें खरल करें और उसमें उपरोक्त तन्मध्ये कज्जली क्षिप्त्वा चित्रकारसेन तु ।
कजली मिला कर सबको चीतेके काथ और
अदरकके रसमें खरल करके बेरके समान गोलियां खल्वे पिष्वा द्वयोः कार्या गुटयो बदरसम्मिताः॥
बना लें। इसके पश्चात उन गोलियोंको चूना लिप्त्वा दग्धाश्मचूर्णेन पककुहरिकान्तरम् ।
पुती हुई मिट्टीकी पक्की कुल्हिया (कुल्हड़) में रख पक्षिप्य गुटिकास्तत्र चूर्णलिप्तपिधानकम् ।।
कर उस पर चूना पुता हुवा ढकना ढक दें और दत्त्वा वस्त्रं मृदा लिप्त्वा गत हस्तप्रमाणकम् ।
कपरमिट्टी करके सुखा लें । तदनन्तर भूमिमें १ तद्र्भ कुडरी मुक्त्वा पुटो देयश्च शाणकैः॥
हाथ गहरा गढ़ा खोद कर उसमें इस कुल्हड़को पश्चाचित्रकनीरेण स्वांगशीतञ्च पेषयेत् ।। रख कर अरने कण्डेकी पुट दें। गटिकां पूर्वरीत्यैव कृत्वा देयः पुनः पुटः ॥ जब कुल्हड़ स्वांगशीतल हो जाय तो उसमेंसे दग्धानां गुटिकानाश्च चूर्ण कृत्वाथ कूपके । गोलियोंको निकाल कर चीतेके काथमें खरल क्षेप्यं चैवं हि निष्पनो रसोऽयं शंखपोटली॥ करें और पुनः गोलियां बना कर उपरोक्त विधिसे
For Private And Personal Use Only