________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[यकारादि
जौ, सरसो, कूठ, हल्दी; बच, लाख और | कर धीमें मिलावें । नीमके पत्ते समान भाग लेकर सबको एकत्र कूट } इसकी धूप (धूनी) देनेसे ज्वर नष्ट होता है ।
इति यकारादिधूपप्रकरणम्
अथ यकाराद्यञ्जनप्रकरणम् (५८२०) यष्टयाद्यञ्जनम् । मुलैठी, हींग, बच, हडजोड़ी, सिरसके बीज, (वृ. यो. त. । त. ८९; वृ. मा. । अपस्मारः ल्हसन और कूठ समान भाग ले कर सबको बकव. से.; यो. र.)
| रेके मूत्रमें अत्यन्त बारीक पीस लें । यष्टीहिजवचावज्री शिरीषलशुनामयैः। इसकी नस्य लेने और इसे आंखमें लगानेसे साजमूत्रैरपस्मारे सोन्मादे नावनाअनम् ॥ र उन्माद और अपस्मार नष्ट होता है ।
इति यकाराद्यञ्जनपकरणम्
अथ यकारादिनस्यप्रकरणम् (५८२१) यवकादिनस्यम्
कुलथी (या उडद) के क्वाथकी नस्य देनेसे (वृ. नि. र. । ज्वर.) यावकस्य रसेनापि नस्यतो हन्ति हिकिकाम् | हिचकी नष्ट होती है ।
इति यकारादिनस्यप्रकरणम्
-~-~~r.com
अथ यकारादिरसप्रकरणम् (५८२२) यकृत्प्लीहारिलौहम् (१) द्विरष्टवारिणो भागमष्टशिष्टन्तु कारयेत् ।
(भै. र. । प्लीहयकृ.; र. र.; धन्व.) तेन चाष्टावशिष्टेन समेनाज्येन यत्नतः ॥ लौहार्द्धमभ्रकं शुद्धं मूतमप्यर्द्धभागिकम् । रसेन बहुपुत्राया द्विगुणक्षीरसंयुतम् । त्रिगुणामयसश्चूर्णात् त्रिफलां साभ्रकात्तथा ॥ लौहपात्रे पचेा लौहमय्या विधानतः ॥
For Private And Personal Use Only