SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसमकरणम् ] चतुर्थों भागः २११ (५५६२) महामृत्युञ्जया गुटिका इसे आधी निष्क मात्रानुसार दहीमें मिला कर (र. सं. क. । उल्लास ५) सेवन करनेसे वातज अतिसार नष्ट होता है। त्रिफलाविडङ्गसोमाभल्लातकवह्निविश्वानाम् । अनुपान-दवा खानेके पश्चात् १। तोला | सर्पाक्षी को (पानीमें पीसकर) पीना चाहिये। अष्टौ शुक्लबचाया भागा स्युः सद्विपस्यैकः ॥ सर्पविषूचिगदाते दुष्टाजीर्णहते त्रिदुष्टेऽपि । (व्यवहारिक मात्रा-१ रत्ती) सद्यो जोवति पुरुषो मृतोऽपि गुटिकाप्रभावेण। (५५६४) महाराजनृपतिवल्लभरसः (१) (सर्वतोभदरसः) हर्र, बहेड़ा, आमला, बायबिडंग, सोमा ( बाबची या ब्राह्मी), शुद्ध भिलावा, चीतामूल और (रसें. सा. सं. ; भै. र. । ग्रहणी. ) सोंठका चूर्ण १-१ भाग; सफेद बचका चूर्ण ८ | कर्षवयं भृतं कान्तं मृताभ्रं मृतताम्रकम् । भाग; तथा शुद्ध बछनागका चूर्ण १ भाग लेकर | भृतं तारं माक्षिकञ्च क क प्रदापयेत् ॥ सबको भली भांति पानीमें घोट कर गोलियां । मृतं स्वर्ण मृतं तारं टङ्कणं शृङ्गमेव च । बना लें। वसिरं दन्तिमूलञ्च मरिचं तेजपत्रकम् ॥ ये गोलियां सर्प-विष, त्रिदोषज विसूचिका यमानी वालकं मुस्तं शुण्ठकञ्च सधान्यकम् । और अजीर्णको नष्ट कर देती हैं। इनके प्रभावसे सिन्धुद्भवं सकर्पूरं विडङ्गचित्रकं विषम् ।। मृतप्रायः रोगी भी बच जाता है। पारदं गन्धकञ्चैव तोलमानं प्रदापयेत् । तोलद्वयं त्रिच्चूर्ण लवङ्गं तच्चतुर्गुणम् ।। (५५६३) महारसः जातीकोषफलश्चैव वराङ्गकन्तु तत्समम् । ( र. रा. सु. ; वृ. नि. र. । वातातिसार.) सर्वेषामर्द्धभागन्तु बिडकं तत्र मिश्रयेत् ।। भस्ममृतस्य तीक्ष्णस्य मरिचाज्यं समं समम् । सर्वमेकीकृतं यद्यत्रुटिचूर्णश्च तत्समम् । स्नुकक्षीरकाकमाचीभ्यां मर्दयेद्याममात्रकम् ॥ भावना च प्रदातव्या छागीदुग्धेन सप्तथा ॥ निरुध्य भूधरे पाच्य दिनैकेन महारसम् । मातुलुङ्गरसैः पश्चाद्भावयेत्सप्तवारकम् । निष्काई भावयेच्चानु पाययेद्दधिसंयुतम् ॥ छागाशुष्का वटीं कृत्वा भक्षयेद्दशरक्तिकाम् ।। साक्षी कर्षमात्रं तु पीत्वा वातातिसारनुन् । मन्दानलं संग्रहणी प्रवृद्धा पारद भस्म (अथवा रस सिन्दूर ), तीक्ष्ण ___ मामानुबन्धी क्रिमिपाण्डुरोगम् । लोह भस्म, काली मिर्चका चूर्ण और घी समान छयम्लपित्तं हृदयामयश्च भाग लेकर सबको एकत्र खरल करके १-१ पहर | गुल्मोदरानाहभगन्दरश्च ।। सेंड ( थोहर-सेहुंड ) और मकोय के रसमें घोटें अशॉसि वै पित्तकृतानशेषाऔर फिर १ दिन भूधरयन्त्रमें पकावें। न्सोमं सशूलाष्टकमेव हन्ति । For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy