________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसमकरणम् ]
चतुर्थों भागः
२११
(५५६२) महामृत्युञ्जया गुटिका इसे आधी निष्क मात्रानुसार दहीमें मिला कर (र. सं. क. । उल्लास ५)
सेवन करनेसे वातज अतिसार नष्ट होता है। त्रिफलाविडङ्गसोमाभल्लातकवह्निविश्वानाम् ।
अनुपान-दवा खानेके पश्चात् १। तोला
| सर्पाक्षी को (पानीमें पीसकर) पीना चाहिये। अष्टौ शुक्लबचाया भागा स्युः सद्विपस्यैकः ॥ सर्पविषूचिगदाते दुष्टाजीर्णहते त्रिदुष्टेऽपि ।
(व्यवहारिक मात्रा-१ रत्ती) सद्यो जोवति पुरुषो मृतोऽपि गुटिकाप्रभावेण। (५५६४) महाराजनृपतिवल्लभरसः (१)
(सर्वतोभदरसः) हर्र, बहेड़ा, आमला, बायबिडंग, सोमा ( बाबची या ब्राह्मी), शुद्ध भिलावा, चीतामूल और
(रसें. सा. सं. ; भै. र. । ग्रहणी. ) सोंठका चूर्ण १-१ भाग; सफेद बचका चूर्ण ८ | कर्षवयं भृतं कान्तं मृताभ्रं मृतताम्रकम् । भाग; तथा शुद्ध बछनागका चूर्ण १ भाग लेकर
| भृतं तारं माक्षिकञ्च क क प्रदापयेत् ॥ सबको भली भांति पानीमें घोट कर गोलियां । मृतं स्वर्ण मृतं तारं टङ्कणं शृङ्गमेव च । बना लें।
वसिरं दन्तिमूलञ्च मरिचं तेजपत्रकम् ॥ ये गोलियां सर्प-विष, त्रिदोषज विसूचिका
यमानी वालकं मुस्तं शुण्ठकञ्च सधान्यकम् । और अजीर्णको नष्ट कर देती हैं। इनके प्रभावसे
सिन्धुद्भवं सकर्पूरं विडङ्गचित्रकं विषम् ।। मृतप्रायः रोगी भी बच जाता है।
पारदं गन्धकञ्चैव तोलमानं प्रदापयेत् ।
तोलद्वयं त्रिच्चूर्ण लवङ्गं तच्चतुर्गुणम् ।। (५५६३) महारसः
जातीकोषफलश्चैव वराङ्गकन्तु तत्समम् । ( र. रा. सु. ; वृ. नि. र. । वातातिसार.) सर्वेषामर्द्धभागन्तु बिडकं तत्र मिश्रयेत् ।। भस्ममृतस्य तीक्ष्णस्य मरिचाज्यं समं समम् । सर्वमेकीकृतं यद्यत्रुटिचूर्णश्च तत्समम् । स्नुकक्षीरकाकमाचीभ्यां मर्दयेद्याममात्रकम् ॥ भावना च प्रदातव्या छागीदुग्धेन सप्तथा ॥ निरुध्य भूधरे पाच्य दिनैकेन महारसम् । मातुलुङ्गरसैः पश्चाद्भावयेत्सप्तवारकम् । निष्काई भावयेच्चानु पाययेद्दधिसंयुतम् ॥ छागाशुष्का वटीं कृत्वा भक्षयेद्दशरक्तिकाम् ।। साक्षी कर्षमात्रं तु पीत्वा वातातिसारनुन् । मन्दानलं संग्रहणी प्रवृद्धा
पारद भस्म (अथवा रस सिन्दूर ), तीक्ष्ण ___ मामानुबन्धी क्रिमिपाण्डुरोगम् । लोह भस्म, काली मिर्चका चूर्ण और घी समान छयम्लपित्तं हृदयामयश्च भाग लेकर सबको एकत्र खरल करके १-१ पहर | गुल्मोदरानाहभगन्दरश्च ।। सेंड ( थोहर-सेहुंड ) और मकोय के रसमें घोटें अशॉसि वै पित्तकृतानशेषाऔर फिर १ दिन भूधरयन्त्रमें पकावें।
न्सोमं सशूलाष्टकमेव हन्ति ।
For Private And Personal Use Only