________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिकित्सा-पथ-प्रदर्शिनी
[५६५]
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम मुख्य गुण घृतप्रकरणम्
धूपप्रकरणम् १३५१ गरविषहरघृतम् गरविष १४५४ गुग्गुलुधूपनम् रक्तकोटदंश १६३८ घृतसैन्धवयोगः वृश्चिकदंशकी तीव्र २५२५ तालनिम्बादियोगः वृश्चिकदंश
पीड़ा २४३१ तण्डुलीयकं घृतम् समस्तविष
अञ्जनप्रकरणम् तैलप्रकरणम्
२०९३ जैपालाञ्जनम् सर्पदष्टकी मूर्छा १८०३ चित्रकमूलतैलम् मूषकविष
रसप्रकरणम् लेपप्रकरणम्
१५५२ गरनाशनरसः गरविष १४२३ गिरिकादिलेपः मकड़ीका विष २६०३ ताम्रसुवर्णयोगः स्थावरविष १४४६ गोजिह्वायोगः दन्त और नखका विष १८२३ चन्दनादिलेपः लूता (मकड़ी)का विष
मिश्रप्रकरणम् २०७४ जीरकादिलेपः वृश्चिक विष २८०० तार्योऽगदः सर्पविष २०७९ जयपाललेपः , , २८०७ त्रिवृताधगदः सर्वविष
४५ विसाधिकारः कषायप्रकरणम्
| १३७३ गौर्यादिघृतम् पित्तज विसर्प, ११५६ गायत्र्यादिक्काथः विसर्प, दाह, ज्वर,
नासूर, शिरोरोग, वमन, मूर्छा.
मुखपाकादि। २२४९ त्रायमाणादिकाथः उपद्रवयुक्त विसर्प २२६४ त्रिफलाकाथः विसर्प ज्वरके लिएरेचन
तैलप्रकरणम् चूर्णप्रकरणम्
१७८६ चणकादितैलम् विसर्प २३७७ त्रिवृतादिशोधनम् विसर्पमें विरेचन ।
लेपप्रकरणम् घृतप्रकरणम्
| १४१९ त्रायन्त्र्यादिलेपः कफज विसर्प १३७२ गौराद्यं सर्पिः विसर्प, मकड़ी आ- २५१७ त्रिफलादिलेपः , ,
दिका विष, व्रण।
For Private And Personal