SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२४ भारत-भैषज्य-रत्नाकरः [ककारादि (९५४०) करञ्जयोगाः अरुचि मूत्रकृच्छं च हन्यात्पानात्ययं नृणाम् । (ग. नि. । अरोचका. २३) अहानि सप्त चाष्टौ च नृणां पानात्ययः स्मृताः। कवलो धूमपानं तु चूर्णानि मुखधावनम् ।। पानं हि भजतेऽजीर्णमत ऊवं विमार्गगम् ॥ कारखं दन्तकाष्ठं च विधेयमरुचौ सदा ॥ १ सेर कर्कन्धु ( झड़बेरीके बेर ) कूटकर ४ सेर पानीमें डाल दें और उन्हें अच्छी तरह अरुचि में कराके कवल धारण कराने चाहिये, मलकर सात बार छान लें । इस पानी को मिट्टीके इसीका धूमपान कराना, इसीके चूर्णका मंजन कराना और इसी की दतौन करानी चाहिये । पात्रमें डालकर उसमें १० तोला गुड़, ५ तोला खांड, १। तोला काली मिर्च, ३।। माशे केसर, (९५४१) करभस्वेदः ५ माशे दालचीनी, ५ माशे तेजपात, ११ तोला (वै. म. र. । पटल १६) छोटी इलायची, ७॥ माशे कमलनाल; इनका बारीक विघृष्य करभौ प्रायः स्वेदयेन्नयने मुहुः । | चूर्ण तथा सुगन्ध योग्य जावित्री मिलाकर (अथवा वर्त्मसातपिडका नाशमायान्त्यसंशयम् ॥ । चमेली के फूलों से सुगन्धित करके) ढककर रख दें। दोनों हाथोंके करभ प्रदेश (पौंहचेसे कनिष्ठ ___इसे पीनेसे पान विभ्रम, सृषा, छर्दि, दाह, उंगली तक हथेली के किनारों ) को परस्पर घिस अतिसार, प्रवाहिका, अरुचि, मूत्रकृच्छ्र भौर पानाकर उनसे बार बार सेकने से आंख की पलक की | त्यय का नाश होता है। पिडिका नष्ट हो जाती है। (९५४३) कर्णिकाररसयोगः (९५४२) कर्कन्ध्वादिपानकम् (र. चि, म. । स्त. १०) __ (ग. नि. । मदात्यय.) कर्णिकारस्य निर्दोषापल्लवांश्च समानयेत् । फर्कन्धुबदराणां च प्रस्थं कुर्यात् मुकुट्टितम् । कोमलानतिमात्रेण कुट्टयेत्तान्हढान्खलु ॥ द्विपस्थे गालयेतोये सप्तकृत्वः पुनः पुनः ॥ केवलं रसमानीय शोषयेदातपे स्थितम् । अथनं मृण्मये भाण्डे सुगुप्तं विनिधारयेत् । चूर्णयेच्च रसं शुष्कं विटङ्क तं प्रयच्छति ॥ द्वे च दद्याद्गुडपले शर्करायाः पलं तथा || मरिचानां त्रयं पश्चादधात्तदनुपानवत् । मूक्ष्मं च मरिचात्कर्ष चतुर्थ केसरस्य च । तेनैवात्र प्रयोगेण त्रिवार रेचयेन्चरम् ।। त्वपत्रधरणे द्वे च सूक्ष्मैला कर्षमेव च ॥ चतुष्टयं यदा दद्याचतुर्वारं विरेचनम् । मृणालादर्धकर्ष च सूक्ष्मचुर्णानि कारयेत् ।। एवं भवेत्क्रमेणैव रेचनं पञ्चधाऽपि च ।। जातीवाससमायुक्तं पानकं पानविभ्रमम् ॥ | रेचयेदचिरेणैव कर्णिकाररसः परः ।। नाशयत्याशु पानेन छिन्नाभ्राणीव मारुतः । । कर्णिकार ( छोटे अमलतास ) के कोमल और एतच्छदि षां दाहमतीसारं प्रवाहिकाम् ॥ । निर्दोष ( जन्तु आदिसे रहित ) पत्तोंको अच्छी For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy