SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रपकरणम्] परिशिष्ट गेहूं का पनसे कदलं कदले च घृतं किस वस्तुका अजीर्ण किस वस्तुसे मिटताहै घृतपाकविधावपि जम्भरसः । अथवा तदुपद्रवशान्तिकरं लवणं कौन वस्तु किसके योगसे शीघ्र पचती है लवणेषु च तण्डुलवारि परम् ॥ नारियल (खोपरा)का भातसे गोधूमे कर्कटिका मापे आमका दूधसे घृतका ___ तक्रं च मूलकं चणके । जम्बीरी नीबूके रससे केलेकी फलीका घीसे आमलकं किल मुद्दे दीप्यः ककड़ीसे पक्ता तु यावनाले स्यात् ॥ मांसका कांजीसे खण्डं च खण्डयति माषभवं ह्यजीर्ण नारंगीका गुड़ से तैलं कुलत्थजमिति प्रवदन्ति केचित् । कोदोंका पिण्डाल से द्राक्षामुकूल फनिकोचकसेवितं वा बढलका वातामन्तफलपाककरं लवङ्गम् ॥ जम्बीरी नींबूका लवणसे कङ्गुश्यामाकनीवारकोरदूषमकुष्ठकाः । लवणका चावलोंके धोवनसे दध्ना जलेन जीर्यन्ति कामिकं त्वाढकी पचेत् ।। उड़दका तकसे पिष्टान्ने शीतलं वारि कुशराने तु सैन्धवम् । चनेका मूलीसे माषेण्डर्या निम्बमूलं मुद्गयूषस्तु पायसे । मूंगका आमलेसे पटोलवंशाङ्कुरकारवल्ली अजवायनसे __फलान्यलाबूनि बहुन् जग्ध्वा । उड़दका खांडसे क्षारोदकं ब्रह्मतरोनिपीय कुलथीका तेलसे भोक्तुं पुनर्वाञ्छति तावदेव ॥ द्राक्ष, पिस्ता, अखरोट और बादामका लवंगसे विपच्यते सूरणको गुडेन कंगनी, श्यामाक, नीवार तथाऽऽलुकं तण्डुलकोदकेन । कोदों और मोठ का दहीके पानीस पिण्डालुकं जीर्यति कोरदृषा अरहरका कांजीसे कसेरुपाकः खलु नागरेण ॥ पिष्टान(पिट्ठी)का शीतल जल से क्षारो जीर्यति तक्रेण तद्गव्यं कोष्णमण्डतः। खिचड़ी का सेंधा नमक से माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि ॥ माषेण्डरी (उनुद की रसाला जीर्यति व्योषात्खण्डं नागरभक्षणात् । | पिडा के बड़े आदि)का निम्बमूल से गुडो नागरमुस्ताभ्यां तथेक्षुश्वाऽऽकाशनात् ॥ । दूधका मूंगके यूषसे मक्काका For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy