SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३२८) भारत-भैषज्य-रत्नाकर [१०७८] खण्डखाद्यं रसायनम् शतावरी छिमरुहा सिंहास्यो मुण्डिका बला। (र. र. स. । अ. २८) तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ॥ पासामाङ्गर्य मृताभीरुखचाखदिरपुष्करैः।। | मार्गी पुष्करमूलं च पृथक्पश्च पलानि च । मुसलीभिक्षुकोरण्टैः सूपै चापां च मुष्टिकः ॥ | जलद्रोणे विपक्तव्यमष्टमागावशेषितम् ।। पक्वेष्टशिष्ट ताम्रस्थे प्रस्थाशे खण्डसर्पिषी। वस्त्रपूतं च तं क्वाथं गृहीत्वा तत्र निक्षिपेत् । ताप्येन रुक्मलोहस्य हतस्याप्यञ्जलित्रयम् ॥ दिव्यौषधिहतस्यापि माक्षिकेण हतस्य वा।। पक्कस्मिल्लेहता याते कुस्तुंवुरु शिलाजतु । | पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम् । शृङ्गीविडंगत्रिफलाजातीफलकटुत्रिकम् ॥ खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः। चातुर्जातं च शुक्त्यंश प्रस्थाधं च मधुक्षिपेत् । पवेत्ताम्रमये पाने गुडपाको मतो यथा। खण्डखाद्यमिदं लीढं कर्षमात्रं रसायनम् ॥ प्रस्थार्ध मधुनो देयं शुभाश्मजतकं त्वचम् ॥ क्षीरानुपस्य क्षपयेत्क्षयकासारुचिक्लमान् । शृङ्गी विडङ्ग कृष्णा च शुण्ठपजाजी पलं पलम् शीतपिताम्लपित्तास्रवातपितास्त्रकामलाः॥ त्रिफला धान्यकं पत्रं द्वयक्षं मरिचकेसरम् ॥ कुष्ठमेहप्लिहानाहकार्य शूलं च पक्तिजम् ॥ चूर्ण दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् । ___ बासा, भारंगी, गिलोय, शतावर, वच, खैर | यथाकालं प्रयुञ्जीत विडालपदकं ततः॥ पोखरमूल, म्सली, मुण्डी (या गोखरू) और पिया रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः। वांसा ५-५ तोला लेकर ६४ सेर पानी में पकावें। | वातरक्तं प्रमेहं च शीतपित्तं वर्मि क्लमम् ॥ जब आठवां भाग शेष रह जाय तो उतार कर इवय) पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा । छानलें और उसमें १ सेर खांड और २ सेर घी | आनाहं रक्तसंस्रावमम्लपित्तं नियच्छति ॥ एवं सोनामक्खी के योग से भस्म किया हुवा रुक्म | चक्षुष्यं वृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम् । लोह ०॥ सेर डालकर तांबेकी कढ़ाई में पकावें। | आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम् ॥ जब अवलेह तैयार हो जाय तो उसमें कुस्तुम्बुरु, श्रीकर लाघवकरं खण्डखायं प्रकीर्तितम् । शिलाजीत, काकड़ासिंगी, बायबिडंग, त्रिफला, जाय-नारिकेलपयःपानं सुनिषण्णकवास्तुकम् ॥ फल, त्रिकुटा और चातुर्जात का चूर्ण २॥२॥ शूष्कमूलकजीवाख्यं पटोलं बृहतीफलम् । तोला तथा शहद १ सेर मिलावें। फलं वार्ताकपक्कानं खर्जुरं खादुदाडिमम् ॥ इसे ११ तोला को दूधके साथ सेवन करने से ककारपूर्वकं यच्च मांसं चानूपसंभवम् । क्षय, खांसी, अरुचि, क्लान्ति, शीतपित्त, अम्लपित्त, वर्जनीयं विशेषेण खण्डखाचं प्रकुर्वता ॥ वातरक्त, रक्तपित्त, कामला, कोढ़, प्रमेह, तिल्ली, । शतावर, गिलोय, बांसा, मुण्डी, खरैटी,तालअफारा, कृशता और पक्तिशूलका नाश होता है। मूली (काली मूसली), खैर, त्रिफला, भारङ्गी और [१०७९] खण्डखायो लेहः पोखरमूल, प्रत्येक २५-२५ तोला ३२ सेर पानीमें (बृ. यो. त.। ७५ त.) | पकायें जब आठवां भाग बाकी रहे तो कपड़े से For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy