SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३१४) भारत-भैषज्य-रत्नाकर। घोटें फिर यथा विधि १ पहर तक लवणयन्त्र में | [१०३४] कुष्टेभकेसरी रसः (रसा. सा.) पकावें । इसके पश्चात् स्वांग शीतल होने पर | अविमत्रेण संस्वेद्य निरालम्वं च तालकम । निकालकर चूर्ण करें और समान भाग त्रिफला, अतिचूर्ण प्रकर्तव्यं मृदलं च भवेद्यथा ॥ बाबची तथा भांगरे का चूर्ण मिलाकर धोटें फिर | पश्चान्महति खल्वे तक्षिप्त्वा मयं सुवर्णजे । १ दिन तक ढाक और खैरके क्वाथ तथा गोमूत्र | रसेकष्माण्ड जेनापि गोजिह्वारसमर्दितम ॥ में लोहे के बर्तन में पकाकर गोलियां बनावें । | दिनदयं द्वयं साहं प्रत्येकेन विमर्दयेत् । ___ इसे २-३ रत्ती की मात्रानुसार सेवन करने | अर्कदग्धेन तसालं यजीदग्धेन मर्यते ॥ से कुष्ठ और विस्फोटक का नाश होता है। बाकुच्यागुजिकायाश्च भल्लातानां तथैव च । ___ कुष्ठी को धूप में बैठकर भानु तैल की मालिश एषां तैलेन कर्तव्यं मर्दनं तालके भशम ॥ करनी चाहिए। दिनपश्चावधिवित्तैस्तैलैरेव मर्दयेत् । [१०३३] कुष्ठान्तकपर्पटी रसः | आरोप्य काचकुम्भेऽमुं वह्निः स्थात्पञ्चयामकम् ।। (र. र. स. । अ. २०) उत्तार्य च पुनः सकिं तेन तैलेन मद्यते । पलैक शुद्धसूतस्य कर्फे शुद्धगन्धकम् । | बङ्गस्य खोटिकाकारं तले तस्य भविष्यति । गन्धतुल्यं मृतं तानं सूतांशं मईयेद्विषम् ॥ कृप्याश्च दृश्यते रूपं रूप्यस्येव न संशयः। सर्वतुल्यं पुनर्गन्धं दत्वा किश्चिद्विघट्टयेत्। । अधस्तात्ताल सवं रमभस्मसमं च यत् ।। घृताम्यक्त लोहपात्रे पचेद्यावद्द्वीभवेत् ॥ | ग्राह्यं देयं द्विगुञ्जाभं गलत्कुष्ठनिवृत्तये । रम्भापत्रे पटे वाथ पातयेत्पर्पटीं तदा। । | काकोदुम्बरिकामूलवारि चित्रेऽनुपाययेत् ।। मापैकं चूर्णितं खादेद्गजचर्म नियच्छति ॥ "केवलं तालजं सच ताने चाष्टादशांशिके । निष्कैकं बाकुचीचूर्ण लेहयेदनुपानकम् ॥ भागमेकमिदं दद्यात्तानं तारं भविष्यति" ॥ ___ शुद्ध पारा ५ तोला, शुद्ध गन्धक १॥तोला, | वनस्य विटपाकारे दृश्यते वनदण्डिकम् । ताम्र भस्म १। तोला और शुद्ध मीठातेलिया ५ | वनदण्डिसमैः पत्रैः किश्चिदीर्घ च तद्भवेत ।। तोला लेकर मर्दन करें फिर उसमें सबके बराबर ! ग्राह्यं तन्मूलकं चूर्ण वटिकाः कोलसंमिताः । शुद्ध गन्धक मिलाकर घी चुपड़ी हुई लोहे की कड़ा- | प्रत्यहं दीयते चैका क्षणं स्थित्वा विरिच्यते ।। ही में डालकर (मन्दाग्नि पर) पकावें । जब वह अतीव रेचयत्येषा कुष्टनाशे महौषधम् । पिघल जाय तो उसे केले के पत्ते या कपड़े पर | एकस्मात्सप्तकादूर्घ गलत्कुष्ठं विशोषयेत् ॥ ढालकर पर्पटी बनावें। क्रमिलं घोररूपं च दुर्निरीक्ष्यं च यद्भवेत् । इसे १ माशे की मात्रानुसार सेवन करने से | अष्टादशसु कुष्ठेषु यदसाध्यं भिषग्वरैः ॥ गज चर्म का नाश होता है। | योगोऽयं नाशयत्येव रसः कुष्ठेभकेसरीः । अनुपान-दवा खाने के बाद ५ माशा हरताल को दोलायन्त्र द्वारा भेड के मूत्रमें बाबची का चूर्ण चाटें। स्वेदन करके अत्यन्त महीन चूर्ण करें फिर उसे For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy