________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
१११
यह सम्भावना अलंकार है । लक्षण – “ संभावना यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये " ( चन्द्रालोक) । शार्दूलविक्रीडित छन्द है ॥ ६४ ॥ विश्वासघात सबसे बड़ा पाप हैएको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनामित्येवं परिचित्य मात्ममनसि व्याधानुतापं कृथाः । भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ।। ६५ ।।
अन्वय-व्याध ! अपघृणः, अहम्, एकः, विश्वसतां, प्राणिनां प्राणान्, हरामि, इति, एवं, परिचिन्त्य, आत्ममनसि, अनुतापं, मा कृथाः, भूपानां, भवनेषु, किंच, विमलक्षेत्रेषु, गूढाशयाः, साधूनां, अरयः, त्वत्तुल्यकक्षाः, नराः, कति, खलाः, नो वसन्ति ।
=
शब्दार्थ - व्याध = हे शिकारी | अपघृणः = निर्दयी । एकः अहं अकेला मैं ही | विश्वसताम् = विश्वास करते हुए । प्राणिनां : जीवोंके । प्राणान् = प्राणोंको । हरामि = ले लेता हूँ । इत्येवं = इस प्रकार । आत्ममनसि = अपने मनमें । अनुतापं = पश्चात्ताप । मा कृथाः = मत करना । भूपानां भवनेषु = राजाओंके महलोंमें । किंच = और | विमलक्षेत्रेषु = पुण्यस्थानोंमें । गूढाशयाः = गुप्त हैं योजनाएँ जिनकी ऐसे । साधूनाम् अरयः = सज्जनोंके बैरी । त्वत्तुल्यकक्षाः = तुम्हारी ही तरहके । खलाः = दुर्जन । कति नो वसन्ति = कितने ही नहीं रहते क्या ?
टीका - रे व्याध = आखेटक ! (विध्य ति इति, व्यध ताडने + णः ) अपगता = दूरीभूता घृणा = करुणा ( त्रियन्ते अनया, घृ सेचने + नक् ) यस्मात्स अपघृणः = निर्दय इत्यर्थः (कारुर्ण्य करुणा घृणा - अमर: ) अहम् = एक एव | विश्वसतां = विश्वासं कुर्वतां । हरिततृणादिदानेनोत्पादितविश्वासानां । प्राणिनां = जीवानां । मृगादीनामित्यर्थः प्राणान् =
For Private and Personal Use Only