SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org व्याख्याप्रज्ञप्तिः ॥२६९॥ गव्यूतत्रिभागापेक्षया गम्यगन्त्रपेक्षया उप्पयणकालस्स य कयरे हितो अप्पेटा | २४ । १२ । ८ . ऊर्ध्व तिर्यक | अधः | वा बहुए वा तुल्ले वा विसंसाहिए था,शतके १८ १० । १६ । इंद्रः यो योग०२ यो०११ गोयमा ! मम्वत्थोवे मकस्म देविंदस्म 31 नरेशः२ १२ । ८ । २४ वगं यो०१ ग.३. ग. वरना उड्ड उप्पयणकाल, आवयण ||२६९॥ • शक्रः वज्रं चमरः चमरः ग० २१ गदा यो काले संखेनगुणे ॥ चमरस्सवि जहा सक तिर्यक अधः। . . इंद्रः वजः चमरः स्म, वरं मब्वत्थोवे ओवषणकाले, १८ १२ शक्रः अर्द्ध यो० २ योग० २. उप्पयणकाले मखेजगुणे ॥ वज्जस्म पुच्छा, गोयमा सम्वत्थोवे उपयणकाले, ओववजं तिर्यक योग० ३१ ग०५: त्रि यणकाले विसेसाहिए । एयस्मणं भंते! न्यूनग०६ बजस्स बजाहिवइस्स चमरस्म य असु१० । २४ चमरः । अधः योग०२.यो०२ रदस्म असुररना आवयणकालस्स य उप्पयणकालस्स यकयरेरहिंतो अप्पे वा ४१, गोयमा ! सकस्स प उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोनिवि तुल्ला सम्वत्थोवा, सकस्स य ओबयणकाले वनस्स य उप्पयणकाले एसणं दोण्हवि तुल्ले संखेनगुणे, चमरस्स उ उप्पयणकाले वजस्स य For Private and Personal Use Only
SR No.020106
Book TitleBhagvati Sutram Part 01
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy