SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या प्रज्ञप्तिः |२ शतके उदेशः५ ॥१७२।। ॥१७२॥ | संजम अने तपथी आत्माने वास्तीत करता धका विचरे छे. ॥१०७ ॥ तए णं तुंगियाए नगरीए सिंघाडगतिगचउक्कचच्चरमहापहपहेसु जाब एगदिसाभिमुहा णिवायंति, तएण ते समणोवासया इमीसे कहाए लद्दा समाणा हतुट्ठा जाव सदाति २ एवं वदासी-एवं खलु देवाणुप्पिया! पासावञ्चेजा थेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उग्गिण्हिताणं संजमेणं तवसा अप्पाणं भावमाणा विहरंति, तं महाफलं खलु देवाणुप्पिया! तहारूवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए ?, तं गच्छामो णं देवाणुप्पिया! थेरे भगवंते बंदामो नमसामो जाव पज्जुवासामो, एयं णं इह भबे वा परभवे वा जाव अणुगामियताए भविस्सतीतिकहु अनमन्नस्स अंतिए एयमढे पडिसुणेति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छति २ पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्सा सुद्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहिया अप्पमह|ग्याभरणालंकियसरीरा सएहिं २ गेहेहितो पडिनिक्खमंति २ त्ता एगयओ मिलायंति २ पायविहारचारेणं तुंगियाए नगरीए मजझमज्झेणं णिग्गच्छति २ जेणेव पुप्फवतीए चेइए तेणेव उवागच्छंति २ धेरे भगवंते पंचविहेणं अभिगच्छंति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएण उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पगहेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवा६ गच्छंति २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव तिविहाए पज्जुवासणाए पज्जुवासंति ॥(सू० १०८)॥ For Private and Personal Use Only
SR No.020106
Book TitleBhagvati Sutram Part 01
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy