SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्याप्रज्ञप्तिः ॥१६॥ 8 देवरभूषणं अप्पाणेणं से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ १, णो अप्पचियाओ देवीओ अभिमुंजिय २ परियारेइ २, अप्पणामेव अप्पाणं विउव्यिय २ परियारेइ ३, एगेवि य गं A२ शतके जीवे एगेण समएणं दो वेदे वेदेह, तंजहा-इत्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्यया नेयब्वा जाव इस्थि उदेशः२ वेदं प० । से कहमेयं भंते ! एवं?, गोयमा! जपणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्यिवेदं च पुरिसवेदं | ४ ॥१६४॥ च, जे ते एवमासु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि भा०प० परू-एवं खलु नियंठे कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिड्ढीएसु जाव महाणुभागेसु दूरगतीसु चिरद्वितीएसु, से णं तस्य देवे भवति महिड्डीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे। से णं तत्थ अन्ने देवे अन्नेसिं देवाणं देवीओ अभिमुंजिय २ परियारेइ १, अप्पणच्चियाओ देवीओ अभिजुंजिय २ परियारेइ २, नो अप्पणामेव अप्पाणं विउब्विय २ परियारेइ ३, एगेऽविय णं जीवे एगेणं समएणं एगं वेदं बेदेइ, तंजहा-इथिवेदं वा पुरिसवेदं वा, जे समयं इस्थिवेदं वेदेइ णो तं समयं पुरुसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेह, इथिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेह, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी इत्यिवेएणं उदिनेणं पुरिसं पत्थेइ, पुरिसो पुरिसएणं उदिन्नणं इत्यि पत्थेइ, दोवि ते अन्नमन्नं पत्थेति, तंजहाइत्थी वा पुरिसं पुरिसे वा इत्थि ॥ (सू०९९) । से णं तत्थ सेणं तत्थ देवे भास देवताए उवा अग्नेसि देवाण देवमहिङ्गदीप जाव दस विसाममडिङ्गदीस जाब महायुः वेषणं उदिनेणं पुरिस पत्यार एगेणं समएणं एग वेदवष्णं नो परिसवेवं वेए। For Private and Personal Use Only
SR No.020106
Book TitleBhagvati Sutram Part 01
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy