SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गानुशासनप्रकरणम् / जले' इति विश्वः / शलाकावाची तु स्त्रियाम् / तथा च 'जानपद-' (सू 500) आदिसूत्रेणायोविकारे डीषि / कुशी / दारुणि तु टाप् 'कुशा वानस्पत्याः स्थ ता मा यात' इति श्रुतिः / 'अतः कृकमि-' (सू 160) इति सूत्रे 'कुशाकणीषु' इति प्रयोगश्च / व्याससूत्रे च–'हानी तूपायनशब्दशषत्वात्कुशाच्छन्दः' इति / तत्र शारीरकभाष्येऽप्येवम् / एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थित आच्छन्द इत्याप्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः // 179. 'गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च' // इति पुंनपुंसकाधिकारः / 180. 'अवशिष्टलिङ्गम् // 181. 'अव्ययं कतियुष्मदस्मदः' // 182. ष्णान्ता सङ्ख्या ' / शिष्टा परवत् एकः पुरुषः / एका स्त्री / एक कुलम् // 183. 'गुणवचनं च' / शुक्ल: पटः / शुक्ला पटी / शुक्लं वस्त्रम् // 184. 'कृत्याश्च // 185. 'करणाधिकरणयोयुट्'। 186. 'सर्वादीनि सर्वनामानि' / स्पष्टार्थेयं त्रिसूत्री // इति लिङ्गानुशासनप्रकरणम् / // इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी समाप्ता // For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy