________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा आजिथ / विव्यथुः / विव्य / विवाय-विवय / विव्यिव / विव्यिम / वेता-- अजिता / वेष्यति-अजिष्यति / अजतु / आजत् / अजेत् / वीयात् / 2297 / सिचि वृद्धिः परस्मैपदेषु / (7-2-1) इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे सिचि / अवैषीत्-आजीत् / अवेप्यत्-आजिव्यत् / ‘तेज 231 पालने' / तेजति / ' खज 232 मन्थे / खजति / - खजि 233 गतिवैकल्ये' / खञ्जति / एज 234 कम्पने' एजांचकार / ' टुओ स्फूर्जा 235 वज्रनि?षे स्फूर्जति / पुस्फूर्ज / 'क्षि 236 क्षये'। अकर्मकः / अन्तर्भावितण्यर्थस्तु सकर्मकः / क्षयति / चिक्षाय / चिक्षियतुः / चिनियुः / चिक्षयिथ-चिक्षेथ / चिक्षियिव / चिक्षियिम / क्षेता। आजिथेति // वलादावार्धधातुके वेष्यत इति वीभावाभावपक्षे अजधातोरनुदात्तोपदेशबहिभूतत्वादिट / द्वित्वम / हलादिशेषः / अत आदेरिति सवर्णदीर्घः / विव्यथुरिति // अथुसि वीभावे द्वित्वे अभ्यासहस्वे असंयोगादिति कित्वात् गुणाभावे इयङपवादे एरनेकाच इति यणि रूपम्। विव्येति // थस्य अकारे वीभावादि। विवाय विवयेति // णलुत्तमो वेति णित्वविकल्पाद्वृद्धिविकल्पः / विव्यिव विव्यिमेति // काद्यन्यो लिटि सेट्भवेदिति नित्यमिटि यण् / वेता अजितेति // लुटि तासि वीभावविकल्पः। वेष्यति / अजिष्यतीति॥ लटि स्ये वीभावविकल्पः / वीयादिति ॥आशीर्लिङादेशस्य आर्धधातुकत्वात् वीभावः / अथ लुडिः सिचि वीभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते / सिचि वृद्धि रिति // इगन्तस्येति // बुद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणम्। तदन्तविधिरिति भावः / एवं च अकोषीदित्यादौ व्यञ्जनस्य न वृद्धिः / अवैषीदिति // लुङस्तिप् इकारलोपः सिचि वाभावः एकाच इति इण्णिषेधः वृद्धिः अडागमः षत्वम् / आजीदिति // सिज्लोपः / वदवजेति हलन्तलक्षणायां वृद्धौ नेटि इति निषिद्धायामडागमे आटश्चेति वृद्धिः / लडि अवेष्यत् / आजिध्यत्। तेजपालन इत्यादि स्पष्टम् / एज़ कम्पन इति // दीप्तीत्वात्मनेपदी गतः। टुओ स्फूर्जेति // आदिब्रिटुडव इति टुरित् / उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् / द्वितोऽथुच् ओदितश्चेति निष्ठानत्वम् / आदितश्चेति निष्ठायामिण्णिषेधश्च / तत्फलानि उपधायाञ्चेति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः / तेन हुर्छतीत्यादौ नदीर्घ इत्याहुः / स्फूर्जतीति // लिटि पुस्फूर्ज अस्फूर्जात् / क्षि क्षय इति // क्षयो नाशः / अन्तर्भावितण्यथ इति नाशनार्थक इत्यर्थः। अजन्तेष्वेवास्य पाठो युक्तः / क्षयतीति // नश्यतीत्यर्थः / नाशयतीति वा / शपि गुणे अयादेशः / चिक्षायेति // णलि वृद्धिः अयादेशः / चिक्षियतु रिति / / असंयोगादिति कित्वान गुणः / इयङ् / चिक्षयिथ चिक्षेथेति // पित्वेन कित्वाभावात् गुणः / अजन्तत्वातासौ नित्यानिट्वाच्च / भारद्वाजनियमात्थालि वेट / इट्पक्षे अयादेशः। चिक्षियथुः / चिक्षिय / चिक्षाय / चिक्षय / वस्मसोस्तु क्रादिनियमात् नित्यमिट् / तदाह / For Private And Personal Use Only