SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीरस्तु॥ // वैयाकरणसिद्धान्तकौमुदी // अथ लिङ्गानुशासनप्रकरणम् / 1. 'लिङ्गम् // 2. 'स्त्री' / अधिकारसूत्रे एते // 3. 'ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः' / ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः / स्वस्रादिपञ्चकस्यैव डीनिषेधेन कीयादेडींपेकारान्तत्वात् / तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोक्रंदन्तत्वाभावात् // 4. 'अन्यूप्रत्ययान्तो धातुः' / अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / अवनिः / चमूः / 'प्रत्ययग्रहणम्' किम् / देवयतेः क्विप् ऊ द्यूः / विशेष्यलिङ्गः // 5. 'अशनिभरण्यरणयः पुंसि च' / इयमयं वाशनिः // 6. 'मिन्यन्तः' / मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् / भूमिः / ग्लानिः // 7. 'वह्निवृष्ण्यग्नयः पुंसि' / पूर्वस्यापवादः // 8. 'श्रोणियोन्यूर्मयः पुंसि च' / इयमयं वा श्रोणिः // 9. 'क्तिन्नन्तः' / स्पष्टम् / कृतिरित्यादि // 10. 'ईकारान्तश्च' / ईप्रत्ययान्तः स्त्री स्यात् / लक्ष्मीः / ईबन्तश्च स्त्रियां स्यात् देवी कुरुचरीत्यादि // 11. 'ऊङाबन्तश्च' / कुरू: / विद्या // 12. 'यवन्तमेकाक्षरम् / श्रीः / भूः / 'एकाक्षरम् ' किम् / पृथुश्रीः // 13. 'विंशत्यादिरानवतेः' / इयं विंशतिः / त्रिंशत् / चत्वारिंशत् / पञ्चाशत् / षष्टिः / सप्ततिः / अशीतिः / नवतिः // 14. 'दुन्दुभिरक्षेषु' / इयं दुन्दुभिः / 'अक्षेषु' किम् / अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः // 15. 'नाभिरक्षत्रिये' / इयं नाभिः // 16. 'उभावप्यन्यत्र पुंसि' / दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः / नाभिः क्षत्रियः / कथं तर्हि 'समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः' इति भारविः / उच्यते / दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् / वस्ततस्तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भाष्यात्पुंस्त्वमपीह साधु / अत एव 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्' / 'द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिकामदे' इति मेदिनी / रभसोऽप्याह-'मुख्यराक्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः / चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' इति / एवमेवंविधेऽन्यत्रापि बोध्यम् // 17. 'तलन्तः' / अयं स्त्रियां स्यात् / शुक्स्य भावः शुक्लता / ब्राह्मणख कर्म ब्राह्मणता। ग्रामस्य समूहो प्रामता / देव एव देवता // 18. 'भूमिविद्युत्सरिलतावनिताभिधानानि' / भूमिभूः / विद्युत्सौदामिनी / सरिनिम्नगा। लता वल्ली। वनिता योषित् / 19. 'यादो नपुंसकम्' / यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् // 20. 'भाःउक्स्रग्दिगुष्णिगुपानहः / एते स्त्रियां स्युः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy