________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 754 सिद्धान्तकौमुद्याम् अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमायुदात्तं स्यात् / दन्तलेखकः / यस्य दन्तलेखनेन जीविका / 'नित्यं क्रीड-' (सू 711) इति समासः / 'अके' किम् / रमणीयकर्ता / जीविकार्थे ' किम् / इक्षुभक्षिकां मे धारयसि // 3808 / प्राचां क्रीडायाम् (6-2-74) / प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्तपरे पूर्वमायुदात्तं स्यात् / उद्दालकपुष्पभन्जिका / 'संज्ञायाम्' (सू 3286) इति ण्वुल् / 'प्राचाम् ' किम् / जीवपुत्रप्रचायिका / इयमुदीचा क्रीडा / क्रीडायाम्' किम् / तव पुष्पप्रचायिका / पर्याये ण्वुल् // 3809 अणि नियुक्ते (6-2-75) / अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमायुदात्तम् / छत्तधारः / 'नियुक्त' किम् / काण्डलावः // 3810 / शिल्पिनि चाकृमः (6-2-76) / शिल्पिवाचिनि समासेऽण्णन्ते परे पूर्वमायुदात्तं स चेदण्कृञः परो न भवति / तन्तुवायः। 'शिल्पिनि' किम् / काण्डलावः / 'अकृञः' किम् / कुम्भकारः // 3811 / संज्ञायां च (6-277) / अण्णन्ते परे / तन्तुवायो नाम कृमिः / 'अकृञः' इत्येव / रथकारो नाम ब्राह्मणः // 3812 / गोतन्तियवं पाले (6-2-78) / गोपालः / तन्तिपालः / यवपालः / अनियुक्तार्थो योगः / 'गो' इति किम् / वत्सपाल: / 'पाले' इति किम् / गोरक्षः // 3813 / णिनि (6-2-79) / पुष्पहारी // 3814 / उपमानं शब्दार्थप्रकृतावेव (6-2-80) / उपमानवाचि पूर्वपदं णिन्यन्ते पर आयुदात्तम् / उष्ट्रकोशी / ध्वाङ्करावी / उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् / 'शब्दार्थप्रकृती' किम् / वृकवञ्ची / 'प्रकृतिग्रहणम्' किम् / प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् / इह मा भूत् / गर्दभोच्चारी // 3815 / युक्तारोह्यादयश्च (6-2-81) / आयुदात्ताः / युक्तारोही / आगतयोधी / क्षीरहोता / अत्र णिन्यन्तानां केषाञ्चित्पाठः पूर्वोत्तरपदनियमार्थः / तेनेह न / वृक्षारोही / युक्ताध्यायी // 3816 / दीर्घकाशतुषभ्राष्ट्रवटं जे (6-2-82) / कुटीजः / काशजः / तुषजः / भ्राष्ट्रजः / वटजः // 3817 / अन्त्यात्पूर्व बह्वचः (6.2-83) / बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं ज उत्तरपदे / उपसरजः / आमलकीजः / 'वह्वचः' किम् / दग्धजानि तृणानि // 3818 / ग्रामेऽनिवसन्तः (6-2-84) / प्रामे परे पूर्वपदमुदात्तम् / तचेन्निवसद्वाचि न / मल्लयामः / प्रामशब्दोऽत्र समूहवाची / देवग्रामः / देवस्वामिकः / 'अनिवसन्तः' किम् / दाक्षिग्रामः / दाक्षिनिवासः // 3819 / घोषादिषु च (6-2-85) / दाक्षिघोषः / दाक्षिकटः / दाक्षिह्रदः // 3820 / छात्तथादयः शालायाम् (6-2-86) / छात्तिशाला / व्याडिशाला / यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि 'तत्पुरुषे शालायां नपुंसके' (सू 3857) इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव स्वरः / छात्तूिशालम् // 3821 / प्रस्थेऽवृद्धमकादीनाम् (6-2-87) / प्रस्थशब्द उत्तरपदे कादिवर्जितमवृद्धं पूर्वपदमायुदात्तं स्यात् / इन्द्रप्रस्थः। 'अवृद्धम्' इति किम् / दाक्षिप्रस्थः / 'अकादीनाम्' इति किम् / कर्कीप्रस्थः / मकरीप्रस्थः // 3822 / मालादीनां च (6-2-88) / वृद्धार्थमिदम् / मालाप्रस्थः। शोणाप्रस्थः // 3823 / अमहनवन्नगरेऽनुदीचाम् (6-2-89) / नगरे परे महनवन्वर्जितं पूर्वमायुदात्तं स्यात् तच्चेदुदीचां न / ब्रह्मनगरम् / ‘अम-' इति किम् / महानगरम् / नवनगरम् / 'अनुदीचाम्' किम् / कार्तिनगरम् // 3824 / अर्मे चावणे द्यच्च्यच् (6-2-90) / अर्मे परे व्यच्यच्पूर्वमवर्णान्तमायुदात्तम् / For Private And Personal Use Only