SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वरप्रकरणम् / मतोः पूर्वमात्संज्ञायां स्त्रियाम् (6-1-219) मतोः पूर्वमाकार उदात्तः स्त्रीनानि / उदुम्बरावती / शरावती // 3706 / अन्तोऽवत्याः (6-1-220) / अवतीशब्दस्यान्त उदात्तः। वेत्रवती / डीपः पित्त्वादनुदात्तत्वं प्राप्तम् // 3707 / ईवत्याः (6.1-221) / ईवत्यन्तस्यापि प्राग्वत् / अहीवती। मुनीवती॥ अथ फिटसूत्राणि / 1. 'फिषोऽन्त उदात्तः' / प्रातिपदिकं फिट / तस्यान्त उदात्तः स्यात् / उच्चैः // 2. 'पाटलापालङ्काम्बासागरार्थानाम् ' / एतदर्थानामन्त उदात्तः / 'पाटला' ‘फलेरुहा' 'सुरूपा' 'पाकला' इति पर्यायाः / 'लघावन्ते-' इति प्राप्ते / 'अपालङ्क' 'व्याधिघात' 'आरेवत' 'आरग्वध, इति पर्यायाः / अम्बार्थः / माता / 'उनर्वनन्तानाम्' इत्याद्युदात्तत्वे प्राप्ते / सागरः। समुद्रः // 3. 'गेहार्थानामस्त्रियाम्'। गेहम् / 'नविषयस्य-' इति प्राप्ते / 'अस्त्रियाम्' किम् / शाला / आधुदात्तोऽयम् / इहैव पर्युदासाज्ज्ञापकात् // 4. 'गुदस्य च' / अन्त उदात्तः स्यान्न तु स्त्रियाम् / गुदम् / 'अस्त्रियाम्' किम् ‘आन्त्रेभ्यस्ते गुदाभ्यः' / 'स्वाङ्गशिटामदन्तानाम्' इत्यन्तरङ्गमायुदात्तत्वम् / ततष्टाप् // 5. ‘ध्यपूर्वस्य स्त्रीविषयस्य' / धकारयकारपूर्वो योऽन्योऽच्स उदात्तः / अन्तर्धा / 'स्त्रीविषयवर्ण-' इति प्राप्ते / छाया / माया / जाया / ‘यान्तस्यान्त्यात्पूर्वम्' इत्यायुदात्तत्वे प्राप्ते। 'स्त्री' इति किम् / बाह्यम् / यजन्तत्वादाद्युदात्तत्वम् / 'विषयग्रहणम्' किम् / इभ्या / क्षत्रिया / 'यतोऽनावः' (सू 3701) इत्यायुदात्त इभ्यशब्दः / क्षत्रियशब्दस्तु ‘यान्तस्यान्त्यात्पूर्वम्' इति मध्योदात्तः / 6 'खान्तस्याश्मादेः' / नखम् / उखा / सुखम् / दुःखम् / नखस्य ‘स्वाङ्गशिटाम्-' इत्याद्युदात्तत्वे प्राप्ते / उखा नाम भाण्डविशेषः। तस्य कृत्रिमत्वात् 'खय्युवर्ण कृत्रिमाख्या चेत्' इत्युवर्णस्योदात्तत्वे प्राप्ते / सुखदुःखयोः 'नविषयस्य-' इति प्राप्ते / ‘अश्मादेः किम् / शिखा / मुखम् / मुखस्य 'स्वाङ्गशिटाम्-' इति 'नविषयस्य' इति वा आद्युदात्तत्वम् / शिखायास्तु 'शीङः खो निद्रस्वश्च' इत्युणादिषु नित्त्वोक्तेरन्तरङ्गत्वाटापः प्रागेव 'स्वाङ्गशिटाम्-' इति वा बोध्यम् // 7. 'बंहिष्टवत्सरतिशत्थान्तानाम्' / एषामन्त उदात्तः स्यात् / अतिशयेन वहुलो बंहिष्ठः / नित्त्वादाद्युदात्तत्वे प्राप्ते / 'बहिष्रश्वः सुवृता रथेन' / 'यद्वंहिष्ठं नातिविधे' इत्यादौ व्यत्ययादाद्युदात्तः। संवत्सरः / अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / सप्ततिः। अशीतिः / ‘लघावन्ते-' इति प्राप्ते / चत्वारिंशत् / इहापि प्राग्वत् / 'अभ्यूर्वाना प्रभृथस्यायोः' / अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः / थाधादिसूत्रेण गतार्थमेतत् // 8. 'दक्षिणस्य साधौ' / अन्त उदात्तः स्यात् / साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया 'स्वाङ्गशिटाम्-' इत्याद्युदात्तः / अर्थान्तरे तु 'लघावन्ते-' इति गुरुरुदात्तः। ‘दक्षिण: सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः // 9. 'स्वाङ्गाख्यायामादिर्वा' / इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः। दक्षिणो बाहुः / 'आख्याग्रहणम्' किम् / प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति // 10. 'छन्दसि च' / अस्वाङ्गार्थमिदम् / HHHHHHHHHHI THEHTHHTH For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy