SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः / ऋतव्याः // 3472 // अश्विमानण् (4-4-126) / 'आश्विनीरुपदधाति' // 3473 / वयस्यासु मूर्नो मतुप् (4-4-127) / तद्वानासामिति सूत्रं सर्वमनुवर्तते / मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यं / मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात् / प्रथमस्य मतोलुंक्च / वयश्शब्दवन्मन्त्रोपधेयास्विष्टकासु / यस्मिन्मन्त्रे मूर्धवयःशब्दौ स्तः, तेनोपधेयासु 'मूर्धन्वतीरुपदधाति' इति प्रयोगः // 3474 / मत्वर्थे मासतन्वोः (4-4-128) / नभोऽन्नम् / तदस्मिन्नस्तीति नभस्यो मासः / ओजस्या तनूः॥ 3475 / मधोत्रं च (4-4 129) / चाद्यत् / माधवः-मधव्यः // 3476 / ओजसोऽहनि यत्खौ (4-4-130) / ओजस्वमहः ओजसीनं वा // 3477 / वेशोयश आदेर्भगाद्यल्खौ (4-4 131) / यथासङ्ख्यं नेष्यते / वेशो बलं तदेव भगः इति कर्मधारयः / वेशोभग्यः / वेशोभगीनः / यशोभग्यः / यशोभगीनः // (3478 / ख च (4-4- 132) / योगविभाग उत्तरार्थः। क्रमनिरासार्थश्च // ) 3479 / पूर्वैः कृतमिनयौ च (4-4-133) / 'गम्भीरेभिः'। पथिभिः पूर्विणेभिः / 'येते पन्थाः सवितः पूर्व्यासः // 3480 / अद्भिः संस्कृतम् (4-4-134) / 'यस्येदमप्यं हविः' // 3481 / सहस्रेण संमितौ घः (4-4-135) / 'सहस्रियासोऽपां नोर्मयः' / सहस्रेण तुल्या इत्यर्थः // 3482 / मतौ च (4-4-136) / सहस्रशब्दान्मत्वर्थे घः स्यात् / सहस्रमखास्तीति सहस्रियः // 3483 / सोममर्हति यः (4-4-137) / सोम्यो ब्राह्मणः / यज्ञाई इत्यर्थः // 3484 / मये च (4-4-138) / सोमशब्दाद्यः स्यान्मयडर्थे / सोम्यं मधु / सोममयमित्यर्थः // 3485 / मधोः (4-4-139) / मधुशब्दान्मयडर्थे यत्स्यात् / मधव्यः / मधुमय इत्यर्थः // 3486 / वसोः समूह च (4-4-140) / चान्मयडर्थे यत् / वसव्यः / 'अक्षरसमूहे छन्दस उपसंख्यानम्' (वा 2980) / छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः। ओश्रावय इति चतुरक्षरम् , 'अस्तुश्रौषट्' इति चतुरक्षरम् , 'येयजामहे' इति पञ्चाक्षरम् , 'यज' इति यक्षरं द्वयक्षरो वषट्कार एष वै सप्तदशाक्षरश्छन्दस्यः // 3487 / नक्षत्राद्धः (4-4-141) / खार्थे / 'नक्षत्रियेभ्यः स्वाहा' // 3488 / सर्वदेवात्तातिल् (4-4-142) / स्वार्थे / 'सविता नः सुवतु सर्वतातिम्' / प्रदक्षिणिर्देवतातिर्मुराणः' // 3489 / शिवशमरिष्टस्य करे (4-4-143) / करोतीति करः / पचाद्यच् / शिवं करोतीति शिवतातिः / 'याभिः शन्ताती भवथो ददाशुषे' / 'अथो अरिष्टतातये' // 3490 / भावे च (4-4-144) / शिवादिभ्यो भावे तातिः स्याच्छन्दसि / शिवस्य भावः शिवतातिः / शन्तातिः / अरिष्टतातिः॥ इति चतुर्थोऽध्यायः। 3491 / सप्तनोऽञ् छन्दसि (5-1-61) / 'तदस्य परिमाणम्' (सू 1723) इति 'वर्गे' इति च / सप्त 'साप्तान्यसृजत् / सप्तवर्गानित्यर्थः / शञ्छतोर्डिनिश्छन्दसि तदस्य 1. “यथासंख्यमिति / वृत्तिकारस्तु '-यल्' 'ख च' इति सूत्रं व्यभजत्" इति मनोरमा। "वृत्तिकारस्त्विति / अत्रारुचिबीजं तु 'यथासंख्य' सूत्रस्थभाष्यविरोधः” इति शब्दरत्नम् / 'यल्खाविति भाष्यपाठे' इत्यनुपदमेव मनोरमा / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy