SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 694 सिद्धान्तकौमुदीसहिता [उत्तरकृदन्त कारके संज्ञायामिति च निवृत्तम् / राज्ञा भुज्यन्ते राजभोजना: शालयः / 'नपुंसके भावे क्तः' (सू 3090) / 3290 / ल्युट् च / (3-3-115) हसितम् / हसनम् / योगविभाग उत्तरार्थः / 3291 / कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् / (3-3-116) येन कर्मणा स्पृश्यमानस्य कर्तुः शरीरस्य सुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् / पूर्वेण सिद्धे नित्यसमासार्थ वचनम् / पयःपानं सुखम् / ओदनभोजनं सुखम् / अत्र पानादेव सुखम् / चन्दनानुलेपनं सुखमितिवत् / सत्यम् / यत्र संस्पर्श विना सुखाभावस्तदर्थकः / यत्र साक्षात्परंपरया वा सुखं तत्रेति यावत् / कर्तुरिति किम् / गुरोः स्नापनं सुखम् / नेह गुरुः कर्ता, किंतु कर्म / कर्मणीति किम् / तूलिकाया उत्थानं सुखम् / अग्निकुण्डस्य सेवनं सुखम् / प्रत्युदाहरणेष्वसमासः / / स्नानीयं चूर्णम् / करणे अनीयर् इति सिद्धवत्कृत्य ल्युटि उदाहरति / राज्ञेति // कर्मणि ल्युडिाते भावः / नपुंसके भावे क्तः // इदं सूत्रं 'निष्ठा' इति सूत्रप्रस्ताव प्रागेव प्रसङ्गायाख्यातं मूले / इह तु क्रमप्राप्तत्वात् पुनरुपन्यस्तम् / ल्युट् च // चात् क्तः / नपुंसके भावे इत्येव / ननु ‘नपुंसके भावे क्तल्युटौ' इत्येव सिद्ध योगविभागो व्यर्थ इत्यत आह / योगेति // कर्मणि च येनेत्युत्तरसूत्रे ल्युट एवानुवृत्त्यर्थ इत्यर्थः / कर्मणि च येन // संस्पर्शशब्दः कृदन्तः / कृद्योगे कर्तुरिति कर्मणि षष्टी / येनेति कर्तरि तृतीया / 'उभयप्राप्ती कर्मणि' इति नियमात् / येन कर्मणेति // कर्तुः शरीरस्येति // शरीरावच्छिन्नस्वेत्यर्थः / अर्धर्चादित्वाच्छरीरशब्दः पुल्लिङ्गोऽपि / तेन कर्तृण इत्येव भाव्यमिति निरस्तम् / ल्युट् स्यादिति // भावे नपुंसके इति शेषः / पूर्वेणेति // 'ल्युट च' इति पूर्वसूत्रेणेत्यर्थः / नित्येति // उपपदसमासार्थमित्यर्थः / तस्य नित्यत्वात् / पयःपानं सुखमिति // पयसा स्पृश्यमानशरीरावच्छिन्नस्य सुखजनकमित्यर्थः / उदाहरणान्तरमाह / ओदनभोजनं सुखमिति // शङ्कते / अत्र पानादिति // पानादेव सुखम् , न तु संस्पर्शनेनेत्यर्थः / भोजनादित्यपि द्रष्टव्यम् / तत्र दृष्टान्तमाह / चन्दनानुलेपनं सुखमितिवदिति // तथा च पयसा ओदनेन च स्वरूपतस्तावदेवदत्तसुखाभावात् कथमिदं उदाहरणमिति भावः / समाधत्ते / सत्यमिति // यत्र संस्पर्शमिति // यत्र विषये संस्पर्श विना स्वरूपसतैव सुखं नोत्पद्यते तादृशविषयोपलक्षणं संस्पर्शग्रहणमित्यर्थः / फलितमाह / यत्रेति // स्पर्शनेन यत्र सुखं यथा चन्दनानुलेपनं सुखमिति, यत्र संस्पर्शपूर्वकपानादेर्वा सुखम् / यथा पयःपानं सुखमित्यादौ, तत्र सर्वत्रास्य प्रवृत्तिरित्यर्थः / तूलिकाया उत्थानं सुखमिति // अत्र For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy