________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 644 सिद्धान्तकौमुदीसहिता [उणादिषु 563 / वर्णेलिश्वाहिरण्ये / वणिः सौत्रः / अस्य बलिरादेशः / करोपहारयोः पुंसि बलि: प्राण्यङ्गके स्त्रियाम् / वबयोरैक्यात वलिः / हिरण्ये तु वर्णिः सुवर्णम् / 564 / वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् / वासिश्छेदनवस्तुनि / वापिः / वापी / याजिर्यष्टा / राजिः / राजी / ब्राजिातालिः / सादिः सारथिः / निघातिर्लोहघातिनी / वाशिरग्निः / वादिविद्वान् / वारिर्गजबन्धनी / जले तु क्लीबम् / बाहुलकाद्वारि: पथिकसंहतौ / 565 / नहो भश्च / नाभिः स्यात्क्षत्रिये पुंसि / प्राण्यङ्गे तु स्त्रियाम्। पुंस्यपीति केचित् / 566 / कृषद्धिश्छन्दसि / कार्षिः / 567 / श्रः शकुनौ / शारिः शारिका / 568 / कृत्र उदीचां कारुषु / कारिः शिल्पी / 569 / जनिघसिभ्यामिण् / जनिर्जननम् / घासिर्भक्ष्यमग्निश्च / वर्णेः॥ वलिदैत्यप्रभेदे च करचामरदण्डयोः। उपदायां पुमान् स्त्री तु जरया श्लथचर्मणि। गृहदाहप्रभेदे च जठरावयवेऽपि च' इति मेदिनी / वसि // एभ्यो दशभ्य इस्यात् / वाशिरिति // दन्त्यसः / सूत्रे अष्टमस्तु तालव्यशः / द्वयमपि च्छेदनसाधने प्रयुज्यते / वास्यादीनामिव करणानाङ्कर्तृव्यापार्यत्वनियमादिति वैशेषिकाः। वास्यर्थमित्यत्र 'स्कोः' इति सलोपः प्राप्नोतीति भाष्यम् / 'वाशीमन्य अष्ठिमन्तो मनीषिणः' इति मन्त्रः। 'राजिः स्त्री पङ्किरेखयोः' इति मेदिनी / इह वादीति ण्यन्तो निर्दिष्टः / बाहुलकादण्यन्तादपि / तथा च भूवादिसूत्रे 'वदन्तीति वादयो वाचकाः' इति न्यासकारादयः / 'वारिर्गिजबन्धयोः स्त्री क्लीबेऽम्बुनि वालके / वारी स्याद्गजबन्धन्याङ्कलश्यामपि योषिति' इति च / 'वारिः स्मृता सरस्वत्यां वारिहीभेदनीरयोः / वारी घटीभवन्धन्योः' इति विश्वः / 'हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम्' इति मेदिनी / खटतेः खाटिः / ‘खाटिस्त्वसद्हेऽपि स्यात् किणे शवरथे स्त्रियाम्' इति मेदिनी / नहो भश्च // स्त्रियामिति // लिङ्गानुशासने स्त्रियामित्यधिकारे नाभिरक्षत्रिय इति सूत्रितत्वादिति भावः / केचिदिति // तथा च मेदिनी / 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् / द्वयोः प्राणिप्रतीके स्यात् स्त्रियाङ्कस्तूरिकामदे' इति / भारविश्च प्रायुत / 'समुल्लसत्पङ्कजकोशकोमलैरुपाकृतश्रीण्युपनीवि नाभिभिः' इति / श्रः // 'शारिर्नाक्षोपकरणे स्त्रियां शकुनिकान्तरे / युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि च' इति मेदिनी / कपिलकादित्वाल्लत्वम् / शालिस्तु कलमादौ च गन्धमार्जारके पुमान्' इति मेदिनी / कृञः // 'कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि' इति मेदिनी / जनिघसिभ्यामिण // प्रत्ययान्तरकरणं स्वरार्थम् / यच्च घासिञ्जघास / आजिन्न जग्मुः सुकृतोतमर्णः' इत्यादौ घास्याजिपाणिप्रभृतीनामन्तोदात्तत्वात् / जनिरिति स्त्रीलिङ्गम् / 'कृदिकारात्' इति पक्षे ङीष् / 'जनी For Private And Personal Use Only