SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [उणादिषु 453 / खजेराकः / खजाक: पक्षी / 454 / बलाकादयश्च / बलाका / शलाका / पताका / 455 / पिनाकादयश्च / पातेरित्त्वं नुम् च / 'क्लीबपुंसोः पिनाक: स्याच्छूलशङ्करधन्वनोः' / 'तड आघाते' / तडाकः / 456 / कषिदृषिभ्यामीकन् / कषीका पक्षिजातिः / 'दूषीका नेत्रयोमलम्'। 457 / अनिदृषिभ्यां किच्च / अनीकम् / हृषीकम् / 458 / चङ्कणः कङ्कणश्च / * कण शब्दे' अस्माद्यङलुगन्तादीकन धातोः कङ्कणादेशश्च / 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च / 459 / शृपृवृक्षां दे रुक्चाभ्यासस्य / शर्शरीको हिंस्रः / पर्परीको दिवाकरः / वर्वरीकः कुटिलकेशः / 460 / पर्फरीकादयश्च / 'स्फुर स्फुरणे' / अस्मादीकन् धातो: पर्फरादेश: / पर्फरीकं किसलयम् / दर्दरीकं वादित्रम् / झर्झरीकं शरीरम् / अत्रायं विवेकः / आद्यमन्त्रेऽन्तोदात्तत्वं न्याय्यम् / अवग्रहाभावो बाहुलकात् / द्वितीये तु अवग्रहाभावो न्याय्यः / अन्तोदात्तस्तु बाहुलकादिति / खजाक इति // 'खज मन्थे' बलाकादयश्च // 'बलाका बकपतिः स्यात् बलाका बिसकण्ठिका / बलाका कामुकी प्रोक्ता बलाकश्च बको मतः' इति विश्वशाश्वतौ / 'शलाका शल्यमदनशारिकासलकीषु च' इति मेदिनी। 'पताका वैजयन्त्याञ्च सौभाग्ये नाटकाङ्कयोः' इति च / 'पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च' इति विश्वः / पिनाकादयश्च // ‘पिनाकोऽस्त्री रुद्रचाप पांसुर्षत्रिशूलयोः' इति मेदिनी / अमरोक्तिमाह / क्लीबेति // किञ्च ‘पिष्ल सञ्चूर्णने' / षकारस्य णत्वं धातोर्यगागमः। 'पिण्याकोऽस्त्री तिलकल्के हिङ्गबाहीकसिल्के' इति मंदिनी / अमराक्तिमाह। दूषीकेति // किञ्च दूषयतेः 'अच इः' इति इप्रत्यये दूषिः / 'कृदिकारात्' इति ङीष् / दूधी / उभाभ्यामपि खार्थे कनि दूषिका ह्रस्वमद्ध्यैव, 'केऽणः' इति ङीषो हस्वादेशात् / 'पिचण्डी दृषिका दूषिः पिचाठञ्च दृशो मलम्' इति विक्रमादित्यकोशः / 'दूषिका तूलिकायाञ्च मले स्याल्लोचनस्य च' इति मेदिनी / अनिहृषिभ्यां // 'अनीकोऽस्त्री गण सैन्येऽपि” इति मेदिनी / 'हृषीकं विषयीन्द्रियम्' इत्यमरः / पर्फरादेश इति // उज्ज्वलदत्तरीत्योक्तम् / वस्तुतस्तु धातोत्विम् / उकारस्याकारः सलोपः / 'रुक् चाभ्यासस्य ' इति दशपायुक्तमेव न्याय्यम् / चरेर्नुम् चेत्युत्तरग्रन्थानुरोधेन द्वे रुक्चत्यादेरनुवृत्तेाय्यत्वात् / किसलयमिति // 'नैतौशेव तुर्फरीपर्फरीका' इति मन्त्रस्य वेदभाष्ये तु 'नि फला विशरणे, पृ पालनपूरणयोः, पर्व पूरणे' एषामन्यतमस्य निपातनमिदमाश्रित्य शत्रूगां विदारयितारः स्तोतृणां पालका For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy