SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 सिद्धान्तकौमुदीसहिता [भ्वादि 2274 / वेश्च स्वनो भोजने / (8.3-69) व्यवाभ्यां स्वनतेः सस्य प: स्याद्भोजने / 2275 / परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् / (8-3-70) परिनिविभ्यः परेषामेषां सस्य प: स्यात् / निषेधति / 2276 / प्राक्सितादड्व्यवायेऽपि / (8-3-63) -सेवसित-' (2275) इत्यत्र सितशब्दात्याक ये सुनोत्यादयस्तेपामड़व्यवायेऽपि पत्वं स्यात् / न्यषेधत् न्यषेधीत् / न्यपेधिष्यत् / / 2277 / स्थादिष्वभ्यासेन चाभ्यासस्य। (8-3-64) प्राक्सितात्स्थादिष्वभ्यासेन व्यवायेऽपि पत्वं स्यात् / एपामेवचाभ्यासस्य न तु सुनोत्यादीनाम् / निषिषेध / निषिषिधतुः / द्वन्द्वात्सप्तमीद्विवचनम् / एतयोरिति // आलम्बनाविदूर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तन्भेरियन्वयः / अपूर्वविधिरयम् / इणः परत्वाभावादप्राप्तेः / आलम्बने यथा / यष्टिमवटभ्य तिष्ठतीति / आश्रित्येत्यर्थः / आविर्य सामीप्यम् / अवष्टब्धा गौः / निरुद्धा सती समापे आस्त इत्यर्थः / वेश्चेति // अवादित्यनुकर्षणार्थश्वकारः / तदाह / व्यवाभ्यामिति // विष्वणति। अवष्वणति / सशब्दम्भुङ्क्ते इत्यर्थः। अट् कुप्वाडिति णत्वम्। परिनिविभ्य इति // सेवेत्यकार उच्चारणार्थः / षेत्र सेवायामितिधातोर्ग्रहणम् / परिपेवते / निषेवते / विषेवते / सितेत्यनेन षिञ् बन्धन इति क्तान्तस्य ग्रहणम् / अस्यैव धातोः एरजन्तो वा पचाद्यजन्तो वा सयशब्दः / विषितः विषयः। षिवु तन्तुसन्ताने परिषीव्यति / पह मर्षणे परिपहते। मुडागमः। परिकरोति / स्तुस्वोरुपसर्गात मुनोतीत्येव सिद्धे सिवादीनां वेति विकल्पार्थम्पुनर्वचनम् / प्राक्सितादिति // सुनोत्यादय इति // उपसर्गात्मुनोतीत्यादिसूत्रोपात्ता इति शेषः / तेषामिति // पञ्चदशानामित्यर्थः / न्यषेधदिति // अकारेण व्यवहितत्वादिणः परत्वाभावादप्राप्तौ वचनम् / अभ्यषुणोदित्यप्युदाहार्यम् / स्थादिष्विति // अभ्यासेनेति तृतीयान्तम् प्रासितादित्यनुवर्तते / तदाह। प्राक्सितादिति // उपसर्गात्सुनोतीति सूबे स्थाधातुमारभ्य परिनिविभ्यःसेवसितेयत्र सितशब्दात्प्राक ये धातव उपात्ताः तेषु दशस्वित्यर्थः / निपिपेथेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहितत्वेन उपसर्गात्परत्वाभावादप्राप्तौ वचनम् / ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्य उपसर्गात्सुनोतीत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्कय नियमार्थमित्याह / एषामेवेति // यद्यभ्यासस्थसकारस्य चेत् षत्वं तर्हि स्थादिदशानामेवेत्यर्थः / एवञ्च षू प्रेरणे अभिसुसूषति। अत्राभ्यासस्य न पत्वम् / अभ्यासात्परस्य तु सस्थ For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy