SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / गुपेरादेः कुत्वं च संज्ञायाम् / सुवर्णरजतभिन्नं धनं कुप्यम् / गोप्यमन्यत् / कृष्ट स्वयमेव पच्यन्ते कृष्टपच्या: कर्मकर्तरि / शुद्धे तु कर्मणि कृष्टपाक्या: / न व्यथतेऽव्यथ्यः / 2866 / भिद्योयौ नदे / (3-1-115) भिदेरुज्झेश्च क्यप् / उज्झर्धत्वं च / भिनत्ति कूलं भिद्यः / उज्झत्युदकमुद्ध्यः / 'नदे' किम् / भेत्ता / उज्झिता।। 2867 / पुष्यसिध्यौ नक्षत्रे / (3-1-116) अधिकरणे क्यन्निपात्यते / पुष्यन्त्यस्मिन्नर्थाः पुष्यः / सिध्यन्त्यस्मिसिध्यः / 2868 / विपूयविनीयजित्या मुञ्जकल्कहलिषु / (3-1-117) पूनीञ्जिभ्यः क्यप् / विपूयो मुञ्जः / रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः / विनीय: कल्कः / पिष्ट औषधिविशेष इत्यर्थः / पापमिति वा / जित्यो हलिः / बलेन क्रष्टव्य इत्यर्थः / कृष्टसमीकरणाथै स्थूलकाष्ठं हलिः / अन्यत्तु विपव्यम् / विनेयम् / जेयम् / 2869 / प्रत्यपिभ्यां ग्रहः। (3-1-118) 'छन्दसीति वक्तव्यम्' (वा 1944) / प्रतिगृह्यम् / अपिगृह्यम् / लोके तु प्रतिग्राह्यम् / अपिग्राह्यम् / इत्युक्त्वा अमरः आह “ताभ्यां यदन्यत्तत्कुप्यम्" इति / कृष्ट इति // कृष्टप्रदेशे ये स्वयं पच्यन्ते फलन्ति ते कृष्टपच्याः इत्यर्थः / कर्मकर्तरीति // अत्र कर्मकर्तरि क्यबित्यर्थः / निपातनादिति भावः / शुद्ध त्विति // मुख्यकर्मणि तु ण्यति उपधावृद्धौ ‘चजोः' इति कुत्वे कृष्टपाक्य इति रूपमित्यर्थः / न व्यथते अव्यथ्यः इति // अत्र निपातनात् कर्तरि क्यबिति भावः / भिद्योध्यौ नदे // क्यविति // नदविशेषे कर्तरि निपात्यते इति शेषः / पुष्यसियै // निपात्येते इति शेषः / नक्षत्रविशेषे गम्ये इत्यर्थः / विपूय // विपूय, विनीय, जित्य, एते यथाक्रमं मुञ्जकल्कहलिषु क्यबन्ता निपात्यन्ते / तदाह / विपूय इत्यादिना // न्यादिसाहचर्यात् भौवादिकस्यैव पूधातोर्ग्रहणमिति भावः। कल्कः शोधकद्रव्यम् / पापमिति वेति // कल्कशब्दस्य शोधनीये पापेऽपि प्रसिद्धत्वादिति भावः / हलिशब्दस्य विवरणम् / कृष्टसमीकरणार्थमिति // प्रत्यपिभ्यां ग्रहेः॥ छन्दसीति // वार्तिकमिदम् / वक्तव्यमिति वृत्तिकृता प्रक्षिप्तम् / ननु छान्दसस्य किमर्थमिहोपन्यास For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy