________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [भ्वादि सिद्धान्तकौमुदीसहिता शक्लपच्मुचिरिच्वच्वित्रिसप्रच्छित्यज्निजिर्भजः / भभुभ्रस्ज्मास्जियज्युचुगिज्वजिरस्वञ्जिसमृजः // अक्षुखिछिद्तुदिनुदः पद्यभिद्विद्यतिर्विनन् / शद्सदी स्विद्यति स्कन्दिहदी क्रुध् क्षुधिबुध्यती // बन्धियुधिरुधी राधिव्यध्शुधः साधिसिध्यती / मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती // लिप्लुप्वप्शपस्वप्मृपियभ्रभ्लभगमनम्यमो रमिः / एतैश्च धातुभिर्विना वृङ् वृञ् आभ्याञ्च विना अन्ये एकाचः अजन्तधातवः निहताः अनुदात्ताः स्मृताः / पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः / अथ हलन्तेषु अनुदात्तान् धातून परिगणयति / शक्ल पच् मुचीति // शक्ल पच् मुच् रिच वच् विच सिच् प्रच्छ त्यज् निजिर् भज् एषां द्वन्द्वः / तत्र कान्तेषु शक्ल इत्येकः / लकार इत् / भाष्ये तु अनुवन्धरहितः पाठो दृश्यते / चान्तेषु पच् मुच् रिच वच् विच् सिच् इति षट् / अत्र डुपचष् इत्यस्यैव ग्रहणं प्रसिद्धत्वात् / न तु पचि व्यक्तीकरणे इत्यस्येत्याहुः। मुचल मोक्षणे इत्यस्यैव ग्रहणं न तु मुचि कल्कन इति भौवादिकस्य / अविशेषात्सर्वस्येत्यन्ये / छान्तेषु प्रच्छ एकः / प्रच्छेत्यकार उच्चारणार्थः / णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते / भज भुजित्यादि सृज इत्यन्तमेकं पदम् / जान्तेषु त्यज् निज् भन् भञ् भुज् भ्रस्ज मस्ज यज् युज रुज र विज् स्व सङ्ग् सृज् इति पञ्चदश / अद् क्षुदित्यादि नुद इत्यन्तमेकम्पदम् / तत्र तुदेरिकार उच्चारणार्थः / पद्याभदित्येकम्पदम् / समाहारद्वन्द्वः / पद्येति श्यनानिर्देशः / विद्यतिरिति श्यनानिर्देशः / विनदिति इनमानिर्देशः / शदसदीत्यादि बुध्यतीत्यन्तमेकम्पदं। समाहारद्वन्द्वः / सदिस्कन्दिहदिक्षुधि इति इका निर्देशः / स्विद्यति बुध्यतीति रितपा श्यन्विकरणयोर्निर्देशः / ततश्च दान्तेषु अद् क्षुद् खिद् छिद् तुद् नुद् (पद् श्यन्विकरण:) (विद् श्यन्विकरणः) (विनद् इनम्विकरण:) शद सद् (स्विद् श्यन्विकरण:) स्कन्द हृद् इति पञ्चदश। बन्धिरिति इका निर्देशः / युधिरुधी इत्येकम्पदम् इका निर्देशः / राधि व्यध् शुधः इत्येकं पदम् / राधीति इका निर्देशः / साधिसिध्यती इति द्वन्द्वः / साधीति इका निर्देशः / ततश्च धान्तेषु क्रुध् क्षुध् बुध् श्यन्विकरणः बन्ध् युध् रुथ् राथ् व्यध् शुध् साथ् सिध् श्यन्विकरणः इत्येकादश / मन्येत्यादि तिप इत्यन्तमेकम्पदम्। मन्येति श्यना निर्देशः / छुपीति इका निर्देशः / तृप्यतिदृप्यती इति द्वन्द्वः श्यना निर्देशः। लिविल्यादि यम इत्यन्तमेकम्पदम्। सृपीति इका निदेशः / रमिरिति भिन्नम्पदम् / इका निर्देशः / तथा च नान्तेषु मन् हन्निति द्वौ / मनिः श्यन्विकरणः / पान्तेषु आप् क्षिप् छुप् तप् तिम् तृप् दृप् लिप् लुप् वप् शप् स्वप् सप् इति त्रयोदश / भान्तेषु यभ रभ लभ् इति त्रयः / मान्तेषु गम् नम् यम् रम् इति चत्वारः / For Private And Personal Use Only