SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि धातुकत्वाल्लिङ: सलोपो न। सीयुसुटोः प्रत्ययावयवत्वात्पत्वम् / एधिषीष्ट / एधिषीयास्ताम् / एधिषीरन् / एधिषीष्ठाः / एधिषीयास्थाम् / एधिषीध्वम् / एधिषीय / एधिषीवहि / एधिषीमहि। ऐधिष्ट / ऐधिषाताम् / 2258 / आत्मनेपदेष्वनतः। (7-1-5) अनकारात्परस्यात्मनेपदेषु झस्य ‘अत्' इत्यादेश: स्यात् / ऐधिषत / ऐधिष्ठाः / ऐधिषाथाम् / 'इणःषीध्वं लुङ्लिटां धोऽङ्गात् ' (2247) / आद्गुण: यलोपः / इति विधिलिङ्प्रक्रिया॥ आर्धधातुकत्वादिति // लिङाशिषीत्यनेनेति भावः / सलोपो नेति // सार्वधातुकग्रहणस्य लिङस्सलोपः इत्यत्रानुवृत्तेरिति भावः / सीयुट् सुटोरिति // लक्ष्यभेदात्पुनःप्रवृत्तिरिति भावः / युगपदेवोभयोः षत्वमित्यन्ये / एधिषीष्टेति // आशिषि लिङः तादेशः / आर्धधाधुकत्वात् न शप् सीयुट तकारस्य सुट् सीयुटस्सकारात् प्रागिडागमः यलोप: सीयुटस्सुटच सकारस्य षत्वं तकारस्य ष्टुत्वेन टकारः / एधिषीयास्तामिति // आताम् सीयुट आकारादुपरि तकारात्प्राक् सुट् / सीयुटः प्रागिट् / तत उत्तरस्य सकारस्य षत्वम्। एधिषीरन्निति // झस्य रन् / सीयुट इडागमः यकारलोपः षत्वम् / एधिषीष्ठा इति // थास् सीयुट् थकारस्य सुट् सीयुटः प्रागिट सकारद्वयस्य षत्वम् / थकारस्य ष्टुत्वेन ठकारः / रुत्वविसौं / एधिषीयास्थामिति // आथाम् सीयुट् / आकारादुपरि थकारात् प्राक् सुट् सीयुटः प्रागिट् / तत उत्तरस्य सकारस्य षत्वम् / एधिषीध्वमिति॥ ध्वम् सीयुट् यलोपः सीयुटः प्रागिट षत्वम् / इणः परत्वेऽपि इण्णन्तादङ्गात्परत्वनास्ति / इटः प्रत्ययभक्तत्वात्। ततश्च इणः षीध्वमिति ढत्वं न भवति। एधिषीयेति // इट: अत् सीयुट् इट् षत्वम् / एधिषीवहि / एधिषीमहीति // वहिमह्योस्सीयुट् इट् षत्वम् / इत्याशीलिप्रक्रिया // ऐघिष्टेति // लुङस्तादेश: फिलः सिच् इट् धातोराट् वृद्धिः षत्वम् ष्टुत्वम् / ऐधिषातामिति // आताम् च्लि: सिच् इट् आट वृद्धिः षत्वम् / अथ झस्य आदेझंकारस्य झोन्त इत्यन्तादेशे प्राप्ते / आत्मनेपद इति // झोऽन्त इत्यतः झ इति षष्टयन्तमनुवर्तते / आत्मनेपदेष्विति षष्टयर्थे सप्तमी / आत्मनेपदावयवस्य झकारस्येति लभ्यते / अदभ्यस्तादित्यतः अदित्यनुवर्तते / न अत् अनत् / तस्मादिति विग्रहः / तदाह / अनकारादित्यादिना / ऐधिषतेति // झावयवझकारस्य अत् इत्यादेश: चिल: सिच् इट् आट वृद्धिः षत्वम् / ऐधिष्ठा इति // थास् च्लि: सिच् इट् आद् वृद्धिः षत्वं थकारस्य ष्टुत्वेन ठकारः रुत्वविसगौं / ऐधिषाथामिति // आथाम् चिल: सिच् इट् आट वृद्धिः षत्वम् / अथ ध्वमो धस्य ढत्वम् स्मारयति / इणःषीध्वमिति / ऐधिवामिति // ध्वम् चिल: सिच् इट् आट वृद्धिः धिचेति सस्य लोपः / इणःषीध्वमिति धकारस्य ढत्वम् / इट: लुप्तसिज्भक्ततया सिजन्ताङ्गान्तर्भूतत्वेन इडन्तस्य इण्णन्ताङ्गत्वादिति भावः / इभिन्न एवेति // उत्तरसूत्रे विभाषेट इत्यत्र For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy