________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 सिद्धान्तकौमुदीसहिता लकारार्थ वादः / कुष्यति-कुष्यते वा पादः / कुष्णाति पादं देवदत्तः / रज्यति-रज्यते वा वस्त्रम् / यगविषये तु नास्य प्रवृत्तिः / कोषिषीष्ट / रङ्गीष्ट / इति कर्मकर्तृतिप्रकरणम् / / श्रीरस्तु। // अथ लकारार्थप्रकरणम् // 2773 / अभिज्ञावचने लट् / (3-2-112) स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लट् स्यात् / लडोऽपवादः / इति रूपमिति भावः / यक्श्यनोः स्वरे विशेषः / श्यनि कुष्यन्ती वधूरित्यत्र ‘शपश्यनानित्यम्' इति नित्यं नुम् / यकि तु 'आच्छीनद्याः' इति विकल्पः स्यात् / रज्यति रज्यते वा वस्त्रमिति // अन्तर्भावितण्यर्थतायां देवादिकत्वात् श्यनि रज्यति वस्त्रमित्यत्र रज्जयतीत्यर्थः / मुख्ये कर्तरि लः कर्मणः कर्तृत्वविवक्षायान्तु रज्यति रज्यते वेति भवतीत्यर्थः / यगविषये तु नास्त्येवेति // श्यनिति शेषः / यकं प्रतिषिद्ध्य तत्स्थाने इयनो विधिसामर्थ्यादित्यर्थः / कोषिषीष्टेति // आर्धधातुकत्वेन यगविषयत्वान्न श्यन् / तत्सन्नियोगशिष्टत्वात् परस्मैपदश्च श्यनभावे सति न भवतीति भावः / रङ्क्षीष्टेति // रजेस्सीयुटि जस्य कत्वेन गः। तस्य चर्बेन कः। अनखारपरसवर्णी / अत्र कर्मकर्तप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठ स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः / नत्वात्मना कति / तथा सति कर्मण्येव ल: स्यादिति ‘णेरणौ' इति सूत्रे कैयटे स्पष्टम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाङ्कर्मकर्तृप्रक्रिया समाप्ता / अथ लकारार्थप्रक्रियाः निरूप्यन्ते // अभिशावचने लट् // अभिज्ञा स्मृतिः सा उच्यते बोध्यते अनेनेति विग्रहः / तदाह / स्मृतिबोधिन्युपपदे इति // स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः / भूते इत्यधिकृतम् / 'अनद्यतने लङ्' इत्यतः अनद्यतने इत्यनुवर्तते / For Private And Personal Use Only