SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता पूर्वार्धे कथितास्तुर्यपञ्चमाद्धयायवर्तिनः / प्रत्यया अथ कथ्यन्ते तृतीयाद्धयायगोचराः // 5 // यकाराकारसंघातस्य लोपे इकारस्य यस्येतिचेति लोपः / अर्हति आर्यैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन् / अर्हः प्रशंसायामिति शतृप्रत्ययः / अर्हतो भावः आर्हन्ती अर्हतो नुम्चेति घ्यजि आदिवृद्धौ प्रकृतेर्नुमागमे षित्वान्डीषि हलस्तद्धितस्येति यकारलोपे यस्येतिचेत्यकारलोपः / स्त्रीत्वं लोकात्। श्रौत्रञ्च आर्हन्ती च श्रौत्रार्हन्त्यौ / ताभ्यां वित्ताः श्रौत्रार्हन्तीचणाः। तैरिति विग्रहः / तेन वित्तश्चुञ्चुपचणपाविति चणम् / वेदाद्धयेतृत्वेन वेदविहितकर्मयोग्यतया च प्रसिद्धेरिति यावत् / गुण्यैरिति // नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वं, इत्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः / रूपादाहतप्रशंसयोरिति सूत्रे अन्येभ्योऽपि दृश्यत इति वार्तिकेन यप् प्रत्ययः / तद्भाष्ये गुण्या ब्राह्मणा इत्युदाहरणात् / महर्षिभिरित // महान्तश्च ते ऋषयश्चेति कर्मधारयः / आन्महत इत्यात्वम् / अतितपस्विभिरित्यर्थः / अहर्दिवमिति // अहश्च दिवाचेति वीप्सायां अचतुरेत्यादिना द्वन्द्वो निपातितः / अहन्यहनीत्यर्थः / तोष्ट्रय्यमानोऽपीति // छुञ् स्तुती, सकर्मकः, गुणवत्त्वेनाभिधानं स्तुतिः / अभिधानक्रियानिरूपितं कर्मत्वमादाय देवान् स्तोतीत्यादौ द्वितीया / न तु गुणाभिधानमेव स्तुतिः / तथा सति गुणस्य धात्वर्थोपसंगृहीतत्वेनाकर्मकत्वापत्तेः / धात्वादेष्षस्स इति षकारस्य सकारे षत्वनिवृत्तौ धातोरेकाच इति भृशाथै यडि अकृत्सार्वधातुकयोरिति दीर्घ सन्यङोरिति द्वित्वे शपूर्वाः खय इति सकारस्याभ्यासगतस्य लोपे गुणो यङ्लुकोरित्यभ्यासोकारस्य गुण ततः परस्य सस्य आदेशप्रत्यययोरिति षत्वे श्रुत्वेन तकारस्य टकारे तोष्ट्रयति यहन्तात् सनाद्यन्ता इति धातुसंज्ञकात् कर्मणि लटइशानचि आनेमुगिति मुगागमे सार्वधातुके यगिति यकि यडोऽकारस्य अतो लोप इति लोपे तोष्ट्रय्यमान इति रूपम् / भृशं स्तूयमानोऽपीत्यर्थः / अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृशं सङ्कीर्त्यमानोऽपीति यावत् / अगुण इति // निर्गुण इत्यर्थः / साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतेरिति भावः / निर्गुणस्य गुणवत्वेन कथनात्मिका स्तुतिविरुद्धत्यापातप्रतिपन्नं विरोधमपिशब्दो द्योतयति / गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाभावान विरोध इत्युत्तरमीमांसायां स्पष्टम् / विभुरिति / / सर्वव्यापकः परमेश्वर इत्यर्थः / विजयतेतरामिति // जिजये अकर्मकः / उत्कर्षेण वर्तनं जयः / विपराभ्याओरित्यात्मनेपदम् / तिडश्चत्यतिशायने तरप् / किमेत्तिडव्ययेति तरबन्तात् स्वार्थे आम्प्रत्ययः / 'तद्धितश्चासर्वविभक्ति' रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम् / सर्वोत्कर्षण वर्तत इत्यर्थः / न च विजयत इति समुदायस्यातिङन्तत्वात् कथन्ततस्तरविति वाच्यम् / वि इति हि भिन्नं पदम् / तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् / ततश्च जयत इत्यस्मादेव तरप् / न च जयत इत्यस्य विपराभ्याछुरिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्य शङ्कयम् / वीत्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षत्वाभावात् तिङन्तस्य प्रधानतया तस्य विशब्दापेक्षत्वेऽपि बाधकाभावाचेत्यलम् / / वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते / पूर्वार्ध इति // तुर्यश्चतुर्थः / चतुर For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy