SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 2651 / यङो वा / (7-3-94) यडन्तात्परस्य हलादेः पितः सार्वधातुकस्येडा स्यात् / 'भूसुवो:-' (सू 2224) इति गुणनिषेधो यङ्लुकि भाषायां न / '—बोभूतु तेतिक्ते' (सू 3596) इति छन्दसि निपातनात् / अतएव यङ्लुग्भाषायामपि सिद्धः / न च यङ्लुक्यप्राप्त एव गुणभावो निपात्यतामिति वाच्यम् / 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प 101) / 'द्विः प्रयोगो द्विर्वचनं षाष्ठम्' इति यङ्लुगन्तमदादौ बोद्ध्यमिति व्याख्यातं प्राक् / अतो यङ्लुगन्ताच्छपो लुगित्यर्थः / एवञ्च भूधातोर्यडो लुकि द्वित्वादी बोभू इत्यस्माल्लटि तिपि शपो लुकि बोभू ति इति स्थिते / यङो वा // 'उतो वृद्धिः' इत्यतो हलीति 'नाभ्यस्तस्याचि' इत्यतः पिति सार्वधातुके इति 'ब्रुव ईद्' इत्यतः ईडिति चानुवर्तते / तदाह / यङन्तादित्यादिना // टित्त्वात्तिप आद्यवयव ईट् / तथाच धोभू ई ति इति स्थिते ऊकारस्य गुणे अवादेशे बोभवीतीति रूपं वक्ष्यति / 'भूसुबोस्तिङि' इति गुणनिषेधमाशङ्कय आह / भूसुवोरिति // निपातनादिति // 'कृषः छन्दसि' इत्यतः छन्दसीत्यनुवृत्तौ 'दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतेक्ते' इत्यादि सूत्रे भूधातोयेङ्लुगन्तस्य गुणाभावो निपात्यते / 'भूसुवोः' इत्येव तत्र गुणनिषेधे सिद्धे गुणाभावनिपातनन्नियमार्थम् / यङ्लुकि छन्दस्येवायम् ‘भूसुवोः' इति गुणनिषेधो नान्यत्र इत्यतो लोकेऽपि यङ्लुगस्तीति विज्ञायते / एतेन ‘यडोऽचि च' इति यङ्लुग्विधौ ‘बहुळं छन्दसि' इति पूर्वसूत्राच्छन्दसीत्यनुवर्तयन्तः पारस्ताः / तदाह / अतएव यङ्लुक् भाषायामपि सिद्धः इति // 'भूसुवोस्तिङि' इति सूत्रभाष्ये तु बोभूत्वित्येतन्नियमार्थम् / अत्रैव यङ्लुगन्तस्य गुणो न भवति, नान्यत्र / क मा भूत् बोभवीतीत्युक्तम् / अत्रैवेत्यस्य बोभूत्विति लोट्यवेत्यर्थः / यङ्लुगन्तस्येत्यस्य भूधातोरिति शेषः / बोभवीतीत्येवोदाहृतत्वादिति शब्देन्दुशेखरे प्रप. ञ्चितम् / वस्तुतस्तु भाष्ये यङ्लुङन्तस्येति सामान्याभिप्रायमेव / भूधातुमात्रसङ्कोचे मानाभावात् / बोभवीति इत्युदाहरणन्तु धात्वन्तराणामपि प्रदर्शनपरमिति मूलकृदाशयः / ननु भूधातोर्यङ्लुकि बोभू इत्यस्य ‘भूसुवोस्तिङि' इति गुणनिषेधप्रसक्तिर्नास्ति / द्वित्वे सति यङ्लुगन्तस्य प्रकृत्यन्तरत्वेन भूरूपत्वाभावात् / ततश्च यड्लुगन्तस्याप्राप्ते गुणाभावे तत्प्राप्तयर्थमेव बोभूत्विति निपातनमिति युक्तम् / तथा च छन्दस्येव यमुगन्तस्य गुणनिषेधः, न तु भाषायामिति नियमः कथं सिद्ध्येदित्याशय निराकरोति / नच यङ्लुकीति // प्रकृतीति // 'प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणम्' इति परिभाषया 'भूसुवोः' इत्यत्र भूग्रहणेन बोभू इति यड्लुगन्तस्यापि ग्रहणादित्यर्थः / ननु 'प्रकृति. ग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इत्यत्र किं प्रमाणमित्याशङ्कय न्यायसिद्धमिदमित्याह / द्विः प्रयोगः इति // षष्टाध्यायादौ “एकाचो द्वे प्रथमस्य' इत्यत्र किमिदं द्विवचनं एकाचः प्रथमस्य एकस्य स्थाने द्वितयात्मक आदेशः स्थान्यपेक्षया अन्यो विधीयते, उत स्थानिन एकस्य सतः द्विरुच्चारणं विधीयते, नतु तत्स्थानिनः अतिरिच्यते, इति संशय्य 'द्विः प्रयोगो For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy